Declension table of ?ativātī

Deva

FeminineSingularDualPlural
Nominativeativātī ativātyau ativātyaḥ
Vocativeativāti ativātyau ativātyaḥ
Accusativeativātīm ativātyau ativātīḥ
Instrumentalativātyā ativātībhyām ativātībhiḥ
Dativeativātyai ativātībhyām ativātībhyaḥ
Ablativeativātyāḥ ativātībhyām ativātībhyaḥ
Genitiveativātyāḥ ativātyoḥ ativātīnām
Locativeativātyām ativātyoḥ ativātīṣu

Compound ativāti - ativātī -

Adverb -ativāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria