Declension table of ?ativāt

Deva

MasculineSingularDualPlural
Nominativeativān ativāntau ativāntaḥ
Vocativeativān ativāntau ativāntaḥ
Accusativeativāntam ativāntau ativātaḥ
Instrumentalativātā ativādbhyām ativādbhiḥ
Dativeativāte ativādbhyām ativādbhyaḥ
Ablativeativātaḥ ativādbhyām ativādbhyaḥ
Genitiveativātaḥ ativātoḥ ativātām
Locativeativāti ativātoḥ ativātsu

Compound ativāt -

Adverb -ativāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria