Conjugation tables of anuśī

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstanuśemi anuśīvaḥ anuśīmaḥ
Secondanuśeṣi anuśīthaḥ anuśītha
Thirdanuśeti anuśītaḥ anuśiyanti


MiddleSingularDualPlural
Firstanuśiye anuśīvahe anuśīmahe
Secondanuśīṣe anuśiyāthe anuśīdhve
Thirdanuśīte anuśiyāte anuśiyate


PassiveSingularDualPlural
Firstanuśīye anuśīyāvahe anuśīyāmahe
Secondanuśīyase anuśīyethe anuśīyadhve
Thirdanuśīyate anuśīyete anuśīyante


Imperfect

ActiveSingularDualPlural
Firstānuśayam ānuśīva ānuśīma
Secondānuśeḥ ānuśītam ānuśīta
Thirdānuśet ānuśītām ānuśiyan


MiddleSingularDualPlural
Firstānuśiyi ānuśīvahi ānuśīmahi
Secondānuśīthāḥ ānuśiyāthām ānuśīdhvam
Thirdānuśīta ānuśiyātām ānuśiyata


PassiveSingularDualPlural
Firstānuśīye ānuśīyāvahi ānuśīyāmahi
Secondānuśīyathāḥ ānuśīyethām ānuśīyadhvam
Thirdānuśīyata ānuśīyetām ānuśīyanta


Optative

ActiveSingularDualPlural
Firstanuśīyām anuśīyāva anuśīyāma
Secondanuśīyāḥ anuśīyātam anuśīyāta
Thirdanuśīyāt anuśīyātām anuśīyuḥ


MiddleSingularDualPlural
Firstanuśiyīya anuśiyīvahi anuśiyīmahi
Secondanuśiyīthāḥ anuśiyīyāthām anuśiyīdhvam
Thirdanuśiyīta anuśiyīyātām anuśiyīran


PassiveSingularDualPlural
Firstanuśīyeya anuśīyevahi anuśīyemahi
Secondanuśīyethāḥ anuśīyeyāthām anuśīyedhvam
Thirdanuśīyeta anuśīyeyātām anuśīyeran


Imperative

ActiveSingularDualPlural
Firstanuśayāni anuśayāva anuśayāma
Secondanuśīhi anuśītam anuśīta
Thirdanuśetu anuśītām anuśiyantu


MiddleSingularDualPlural
Firstanuśayai anuśayāvahai anuśayāmahai
Secondanuśīṣva anuśiyāthām anuśīdhvam
Thirdanuśītām anuśiyātām anuśiyatām


PassiveSingularDualPlural
Firstanuśīyai anuśīyāvahai anuśīyāmahai
Secondanuśīyasva anuśīyethām anuśīyadhvam
Thirdanuśīyatām anuśīyetām anuśīyantām


Future

ActiveSingularDualPlural
Firstanuśayiṣyāmi anuśayiṣyāvaḥ anuśayiṣyāmaḥ
Secondanuśayiṣyasi anuśayiṣyathaḥ anuśayiṣyatha
Thirdanuśayiṣyati anuśayiṣyataḥ anuśayiṣyanti


MiddleSingularDualPlural
Firstanuśayiṣye anuśayiṣyāvahe anuśayiṣyāmahe
Secondanuśayiṣyase anuśayiṣyethe anuśayiṣyadhve
Thirdanuśayiṣyate anuśayiṣyete anuśayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstanuśayitāsmi anuśayitāsvaḥ anuśayitāsmaḥ
Secondanuśayitāsi anuśayitāsthaḥ anuśayitāstha
Thirdanuśayitā anuśayitārau anuśayitāraḥ


Perfect

ActiveSingularDualPlural
Firstananuśāya ananuśaya ananuśiyiva ananuśayiva ananuśiyima ananuśayima
Secondananuśetha ananuśayitha ananuśiyathuḥ ananuśiya
Thirdananuśāya ananuśiyatuḥ ananuśiyuḥ


MiddleSingularDualPlural
Firstananuśiye ananuśiyivahe ananuśiyimahe
Secondananuśiyiṣe ananuśiyāthe ananuśiyidhve
Thirdananuśiye ananuśiyāte ananuśiyire


Benedictive

ActiveSingularDualPlural
Firstanuśīyāsam anuśīyāsva anuśīyāsma
Secondanuśīyāḥ anuśīyāstam anuśīyāsta
Thirdanuśīyāt anuśīyāstām anuśīyāsuḥ

Participles

Past Passive Participle
anuśīta m. n. anuśītā f.

Past Active Participle
anuśītavat m. n. anuśītavatī f.

Present Active Participle
anuśiyat m. n. anuśiyatī f.

Present Middle Participle
anuśiyāna m. n. anuśiyānā f.

Present Passive Participle
anuśīyamāna m. n. anuśīyamānā f.

Future Active Participle
anuśayiṣyat m. n. anuśayiṣyantī f.

Future Middle Participle
anuśayiṣyamāṇa m. n. anuśayiṣyamāṇā f.

Future Passive Participle
anuśayitavya m. n. anuśayitavyā f.

Future Passive Participle
anuśeya m. n. anuśeyā f.

Future Passive Participle
anuśayanīya m. n. anuśayanīyā f.

Perfect Active Participle
ananuśīvas m. n. ananuśyuṣī f.

Perfect Middle Participle
ananuśyāna m. n. ananuśyānā f.

Indeclinable forms

Infinitive
anuśayitum

Absolutive
anuśītvā

Absolutive
-anuśīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria