Declension table of ?anuśayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeanuśayiṣyamāṇam anuśayiṣyamāṇe anuśayiṣyamāṇāni
Vocativeanuśayiṣyamāṇa anuśayiṣyamāṇe anuśayiṣyamāṇāni
Accusativeanuśayiṣyamāṇam anuśayiṣyamāṇe anuśayiṣyamāṇāni
Instrumentalanuśayiṣyamāṇena anuśayiṣyamāṇābhyām anuśayiṣyamāṇaiḥ
Dativeanuśayiṣyamāṇāya anuśayiṣyamāṇābhyām anuśayiṣyamāṇebhyaḥ
Ablativeanuśayiṣyamāṇāt anuśayiṣyamāṇābhyām anuśayiṣyamāṇebhyaḥ
Genitiveanuśayiṣyamāṇasya anuśayiṣyamāṇayoḥ anuśayiṣyamāṇānām
Locativeanuśayiṣyamāṇe anuśayiṣyamāṇayoḥ anuśayiṣyamāṇeṣu

Compound anuśayiṣyamāṇa -

Adverb -anuśayiṣyamāṇam -anuśayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria