Declension table of ?ananuśyuṣī

Deva

FeminineSingularDualPlural
Nominativeananuśyuṣī ananuśyuṣyau ananuśyuṣyaḥ
Vocativeananuśyuṣi ananuśyuṣyau ananuśyuṣyaḥ
Accusativeananuśyuṣīm ananuśyuṣyau ananuśyuṣīḥ
Instrumentalananuśyuṣyā ananuśyuṣībhyām ananuśyuṣībhiḥ
Dativeananuśyuṣyai ananuśyuṣībhyām ananuśyuṣībhyaḥ
Ablativeananuśyuṣyāḥ ananuśyuṣībhyām ananuśyuṣībhyaḥ
Genitiveananuśyuṣyāḥ ananuśyuṣyoḥ ananuśyuṣīṇām
Locativeananuśyuṣyām ananuśyuṣyoḥ ananuśyuṣīṣu

Compound ananuśyuṣi - ananuśyuṣī -

Adverb -ananuśyuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria