Declension table of ?anuśītavat

Deva

NeuterSingularDualPlural
Nominativeanuśītavat anuśītavantī anuśītavatī anuśītavanti
Vocativeanuśītavat anuśītavantī anuśītavatī anuśītavanti
Accusativeanuśītavat anuśītavantī anuśītavatī anuśītavanti
Instrumentalanuśītavatā anuśītavadbhyām anuśītavadbhiḥ
Dativeanuśītavate anuśītavadbhyām anuśītavadbhyaḥ
Ablativeanuśītavataḥ anuśītavadbhyām anuśītavadbhyaḥ
Genitiveanuśītavataḥ anuśītavatoḥ anuśītavatām
Locativeanuśītavati anuśītavatoḥ anuśītavatsu

Adverb -anuśītavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria