Declension table of ?anuśayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeanuśayiṣyamāṇaḥ anuśayiṣyamāṇau anuśayiṣyamāṇāḥ
Vocativeanuśayiṣyamāṇa anuśayiṣyamāṇau anuśayiṣyamāṇāḥ
Accusativeanuśayiṣyamāṇam anuśayiṣyamāṇau anuśayiṣyamāṇān
Instrumentalanuśayiṣyamāṇena anuśayiṣyamāṇābhyām anuśayiṣyamāṇaiḥ anuśayiṣyamāṇebhiḥ
Dativeanuśayiṣyamāṇāya anuśayiṣyamāṇābhyām anuśayiṣyamāṇebhyaḥ
Ablativeanuśayiṣyamāṇāt anuśayiṣyamāṇābhyām anuśayiṣyamāṇebhyaḥ
Genitiveanuśayiṣyamāṇasya anuśayiṣyamāṇayoḥ anuśayiṣyamāṇānām
Locativeanuśayiṣyamāṇe anuśayiṣyamāṇayoḥ anuśayiṣyamāṇeṣu

Compound anuśayiṣyamāṇa -

Adverb -anuśayiṣyamāṇam -anuśayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria