Declension table of ?anuśītavat

Deva

MasculineSingularDualPlural
Nominativeanuśītavān anuśītavantau anuśītavantaḥ
Vocativeanuśītavan anuśītavantau anuśītavantaḥ
Accusativeanuśītavantam anuśītavantau anuśītavataḥ
Instrumentalanuśītavatā anuśītavadbhyām anuśītavadbhiḥ
Dativeanuśītavate anuśītavadbhyām anuśītavadbhyaḥ
Ablativeanuśītavataḥ anuśītavadbhyām anuśītavadbhyaḥ
Genitiveanuśītavataḥ anuśītavatoḥ anuśītavatām
Locativeanuśītavati anuśītavatoḥ anuśītavatsu

Compound anuśītavat -

Adverb -anuśītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria