Declension table of ?anuśīyamāna

Deva

NeuterSingularDualPlural
Nominativeanuśīyamānam anuśīyamāne anuśīyamānāni
Vocativeanuśīyamāna anuśīyamāne anuśīyamānāni
Accusativeanuśīyamānam anuśīyamāne anuśīyamānāni
Instrumentalanuśīyamānena anuśīyamānābhyām anuśīyamānaiḥ
Dativeanuśīyamānāya anuśīyamānābhyām anuśīyamānebhyaḥ
Ablativeanuśīyamānāt anuśīyamānābhyām anuśīyamānebhyaḥ
Genitiveanuśīyamānasya anuśīyamānayoḥ anuśīyamānānām
Locativeanuśīyamāne anuśīyamānayoḥ anuśīyamāneṣu

Compound anuśīyamāna -

Adverb -anuśīyamānam -anuśīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria