Declension table of ?anuśayiṣyat

Deva

NeuterSingularDualPlural
Nominativeanuśayiṣyat anuśayiṣyantī anuśayiṣyatī anuśayiṣyanti
Vocativeanuśayiṣyat anuśayiṣyantī anuśayiṣyatī anuśayiṣyanti
Accusativeanuśayiṣyat anuśayiṣyantī anuśayiṣyatī anuśayiṣyanti
Instrumentalanuśayiṣyatā anuśayiṣyadbhyām anuśayiṣyadbhiḥ
Dativeanuśayiṣyate anuśayiṣyadbhyām anuśayiṣyadbhyaḥ
Ablativeanuśayiṣyataḥ anuśayiṣyadbhyām anuśayiṣyadbhyaḥ
Genitiveanuśayiṣyataḥ anuśayiṣyatoḥ anuśayiṣyatām
Locativeanuśayiṣyati anuśayiṣyatoḥ anuśayiṣyatsu

Adverb -anuśayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria