Declension table of ?anuśīta

Deva

MasculineSingularDualPlural
Nominativeanuśītaḥ anuśītau anuśītāḥ
Vocativeanuśīta anuśītau anuśītāḥ
Accusativeanuśītam anuśītau anuśītān
Instrumentalanuśītena anuśītābhyām anuśītaiḥ anuśītebhiḥ
Dativeanuśītāya anuśītābhyām anuśītebhyaḥ
Ablativeanuśītāt anuśītābhyām anuśītebhyaḥ
Genitiveanuśītasya anuśītayoḥ anuśītānām
Locativeanuśīte anuśītayoḥ anuśīteṣu

Compound anuśīta -

Adverb -anuśītam -anuśītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria