Conjugation tables of ās_2

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstāse āsvahe āsmahe
Secondāsse āsāthe ādhve
Thirdāste āsāte āsate


PassiveSingularDualPlural
Firstāsye āsyāvahe āsyāmahe
Secondāsyase āsyethe āsyadhve
Thirdāsyate āsyete āsyante


Imperfect

MiddleSingularDualPlural
Firstāsi āsvahi āsmahi
Secondāsthāḥ āsāthām ādhvam
Thirdāsta āsātām āsata


PassiveSingularDualPlural
Firstāsye āsyāvahi āsyāmahi
Secondāsyathāḥ āsyethām āsyadhvam
Thirdāsyata āsyetām āsyanta


Optative

MiddleSingularDualPlural
Firstāsīya āsīvahi āsīmahi
Secondāsīthāḥ āsīyāthām āsīdhvam
Thirdāsīta āsīyātām āsīran


PassiveSingularDualPlural
Firstāsyeya āsyevahi āsyemahi
Secondāsyethāḥ āsyeyāthām āsyedhvam
Thirdāsyeta āsyeyātām āsyeran


Imperative

MiddleSingularDualPlural
Firstāsai āsāvahai āsāmahai
Secondāssva āsāthām ādhvam
Thirdāstām āsātām āsatām


PassiveSingularDualPlural
Firstāsyai āsyāvahai āsyāmahai
Secondāsyasva āsyethām āsyadhvam
Thirdāsyatām āsyetām āsyantām


Future

MiddleSingularDualPlural
Firstāsiṣye āsiṣyāvahe āsiṣyāmahe
Secondāsiṣyase āsiṣyethe āsiṣyadhve
Thirdāsiṣyate āsiṣyete āsiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstāsitāsmi āsitāsvaḥ āsitāsmaḥ
Secondāsitāsi āsitāsthaḥ āsitāstha
Thirdāsitā āsitārau āsitāraḥ


Perfect

MiddleSingularDualPlural
Firstāse āsivahe āsimahe
Secondāsiṣe āsāthe āsidhve
Thirdāse āsāte āsire


Aorist

ActiveSingularDualPlural
Firstāsiṣam āsiṣva āsiṣma
Secondāsīḥ āsiṣṭam āsiṣṭa
Thirdāsīt āsiṣṭām āsiṣuḥ


MiddleSingularDualPlural
Firstāsiṣi āsiṣvahi āsiṣmahi
Secondāsiṣṭhāḥ āsiṣāthām āsidhvam
Thirdāsiṣṭa āsiṣātām āsiṣata


Injunctive

ActiveSingularDualPlural
Firstāsiṣam āsiṣva āsiṣma
Secondāsīḥ āsiṣṭam āsiṣṭa
Thirdāsīt āsiṣṭām āsiṣuḥ


MiddleSingularDualPlural
Firstāsiṣi āsiṣvahi āsiṣmahi
Secondāsiṣṭhāḥ āsiṣāthām āsidhvam
Thirdāsiṣṭa āsiṣātām āsiṣata


Benedictive

ActiveSingularDualPlural
Firstāsyāsam āsyāsva āsyāsma
Secondāsyāḥ āsyāstam āsyāsta
Thirdāsyāt āsyāstām āsyāsuḥ

Participles

Past Passive Participle
āsita m. n. āsitā f.

Past Active Participle
āsitavat m. n. āsitavatī f.

Present Middle Participle
āsīna m. n. āsīnā f.

Present Passive Participle
āsyamāna m. n. āsyamānā f.

Future Middle Participle
āsiṣyamāṇa m. n. āsiṣyamāṇā f.

Future Passive Participle
āsitavya m. n. āsitavyā f.

Future Passive Participle
āsya m. n. āsyā f.

Future Passive Participle
āsanīya m. n. āsanīyā f.

Perfect Middle Participle
āsīna m. n. āsīnā f.

Indeclinable forms

Infinitive
āsitum

Absolutive
āsitvā

Absolutive
-āsya

Periphrastic Perfect
āsām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstāsayāmi āsayāvaḥ āsayāmaḥ
Secondāsayasi āsayathaḥ āsayatha
Thirdāsayati āsayataḥ āsayanti


MiddleSingularDualPlural
Firstāsaye āsayāvahe āsayāmahe
Secondāsayase āsayethe āsayadhve
Thirdāsayate āsayete āsayante


PassiveSingularDualPlural
Firstāsye āsyāvahe āsyāmahe
Secondāsyase āsyethe āsyadhve
Thirdāsyate āsyete āsyante


Imperfect

ActiveSingularDualPlural
Firstāsayam āsayāva āsayāma
Secondāsayaḥ āsayatam āsayata
Thirdāsayat āsayatām āsayan


MiddleSingularDualPlural
Firstāsaye āsayāvahi āsayāmahi
Secondāsayathāḥ āsayethām āsayadhvam
Thirdāsayata āsayetām āsayanta


PassiveSingularDualPlural
Firstāsye āsyāvahi āsyāmahi
Secondāsyathāḥ āsyethām āsyadhvam
Thirdāsyata āsyetām āsyanta


Optative

ActiveSingularDualPlural
Firstāsayeyam āsayeva āsayema
Secondāsayeḥ āsayetam āsayeta
Thirdāsayet āsayetām āsayeyuḥ


MiddleSingularDualPlural
Firstāsayeya āsayevahi āsayemahi
Secondāsayethāḥ āsayeyāthām āsayedhvam
Thirdāsayeta āsayeyātām āsayeran


PassiveSingularDualPlural
Firstāsyeya āsyevahi āsyemahi
Secondāsyethāḥ āsyeyāthām āsyedhvam
Thirdāsyeta āsyeyātām āsyeran


Imperative

ActiveSingularDualPlural
Firstāsayāni āsayāva āsayāma
Secondāsaya āsayatam āsayata
Thirdāsayatu āsayatām āsayantu


MiddleSingularDualPlural
Firstāsayai āsayāvahai āsayāmahai
Secondāsayasva āsayethām āsayadhvam
Thirdāsayatām āsayetām āsayantām


PassiveSingularDualPlural
Firstāsyai āsyāvahai āsyāmahai
Secondāsyasva āsyethām āsyadhvam
Thirdāsyatām āsyetām āsyantām


Future

ActiveSingularDualPlural
Firstāsayiṣyāmi āsayiṣyāvaḥ āsayiṣyāmaḥ
Secondāsayiṣyasi āsayiṣyathaḥ āsayiṣyatha
Thirdāsayiṣyati āsayiṣyataḥ āsayiṣyanti


MiddleSingularDualPlural
Firstāsayiṣye āsayiṣyāvahe āsayiṣyāmahe
Secondāsayiṣyase āsayiṣyethe āsayiṣyadhve
Thirdāsayiṣyate āsayiṣyete āsayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstāsayitāsmi āsayitāsvaḥ āsayitāsmaḥ
Secondāsayitāsi āsayitāsthaḥ āsayitāstha
Thirdāsayitā āsayitārau āsayitāraḥ

Participles

Past Passive Participle
āsita m. n. āsitā f.

Past Active Participle
āsitavat m. n. āsitavatī f.

Present Active Participle
āsayat m. n. āsayantī f.

Present Middle Participle
āsayamāna m. n. āsayamānā f.

Present Passive Participle
āsyamāna m. n. āsyamānā f.

Future Active Participle
āsayiṣyat m. n. āsayiṣyantī f.

Future Middle Participle
āsayiṣyamāṇa m. n. āsayiṣyamāṇā f.

Future Passive Participle
āsya m. n. āsyā f.

Future Passive Participle
āsanīya m. n. āsanīyā f.

Future Passive Participle
āsayitavya m. n. āsayitavyā f.

Indeclinable forms

Infinitive
āsayitum

Absolutive
āsayitvā

Absolutive
-āsya

Periphrastic Perfect
āsayām

Desiderative Conjugation

Present

MiddleSingularDualPlural
Firstāsisiṣe āsisiṣāvahe āsisiṣāmahe
Secondāsisiṣase āsisiṣethe āsisiṣadhve
Thirdāsisiṣate āsisiṣete āsisiṣante


PassiveSingularDualPlural
Firstāsisiṣye āsisiṣyāvahe āsisiṣyāmahe
Secondāsisiṣyase āsisiṣyethe āsisiṣyadhve
Thirdāsisiṣyate āsisiṣyete āsisiṣyante


Imperfect

MiddleSingularDualPlural
Firstāsisiṣe āsisiṣāvahi āsisiṣāmahi
Secondāsisiṣathāḥ āsisiṣethām āsisiṣadhvam
Thirdāsisiṣata āsisiṣetām āsisiṣanta


PassiveSingularDualPlural
Firstāsisiṣye āsisiṣyāvahi āsisiṣyāmahi
Secondāsisiṣyathāḥ āsisiṣyethām āsisiṣyadhvam
Thirdāsisiṣyata āsisiṣyetām āsisiṣyanta


Optative

MiddleSingularDualPlural
Firstāsisiṣeya āsisiṣevahi āsisiṣemahi
Secondāsisiṣethāḥ āsisiṣeyāthām āsisiṣedhvam
Thirdāsisiṣeta āsisiṣeyātām āsisiṣeran


PassiveSingularDualPlural
Firstāsisiṣyeya āsisiṣyevahi āsisiṣyemahi
Secondāsisiṣyethāḥ āsisiṣyeyāthām āsisiṣyedhvam
Thirdāsisiṣyeta āsisiṣyeyātām āsisiṣyeran


Imperative

MiddleSingularDualPlural
Firstāsisiṣai āsisiṣāvahai āsisiṣāmahai
Secondāsisiṣasva āsisiṣethām āsisiṣadhvam
Thirdāsisiṣatām āsisiṣetām āsisiṣantām


PassiveSingularDualPlural
Firstāsisiṣyai āsisiṣyāvahai āsisiṣyāmahai
Secondāsisiṣyasva āsisiṣyethām āsisiṣyadhvam
Thirdāsisiṣyatām āsisiṣyetām āsisiṣyantām


Future

MiddleSingularDualPlural
Firstāsisiṣye āsisiṣyāvahe āsisiṣyāmahe
Secondāsisiṣyase āsisiṣyethe āsisiṣyadhve
Thirdāsisiṣyate āsisiṣyete āsisiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstāsisiṣitāsmi āsisiṣitāsvaḥ āsisiṣitāsmaḥ
Secondāsisiṣitāsi āsisiṣitāsthaḥ āsisiṣitāstha
Thirdāsisiṣitā āsisiṣitārau āsisiṣitāraḥ


Perfect

MiddleSingularDualPlural
Firstāsisiṣe āsisiṣivahe āsisiṣimahe
Secondāsisiṣiṣe āsisiṣāthe āsisiṣidhve
Thirdāsisiṣe āsisiṣāte āsisiṣire

Participles

Past Passive Participle
āsisiṣita m. n. āsisiṣitā f.

Past Active Participle
āsisiṣitavat m. n. āsisiṣitavatī f.

Present Middle Participle
āsisiṣamāṇa m. n. āsisiṣamāṇā f.

Present Passive Participle
āsisiṣyamāṇa m. n. āsisiṣyamāṇā f.

Future Passive Participle
āsisiṣaṇīya m. n. āsisiṣaṇīyā f.

Future Passive Participle
āsisiṣya m. n. āsisiṣyā f.

Future Passive Participle
āsisiṣitavya m. n. āsisiṣitavyā f.

Perfect Middle Participle
āsisiṣīṇa m. n. āsisiṣīṇā f.

Indeclinable forms

Infinitive
āsisiṣitum

Absolutive
āsisiṣitvā

Absolutive
-āsisiṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria