Declension table of ?āsisiṣya

Deva

NeuterSingularDualPlural
Nominativeāsisiṣyam āsisiṣye āsisiṣyāṇi
Vocativeāsisiṣya āsisiṣye āsisiṣyāṇi
Accusativeāsisiṣyam āsisiṣye āsisiṣyāṇi
Instrumentalāsisiṣyeṇa āsisiṣyābhyām āsisiṣyaiḥ
Dativeāsisiṣyāya āsisiṣyābhyām āsisiṣyebhyaḥ
Ablativeāsisiṣyāt āsisiṣyābhyām āsisiṣyebhyaḥ
Genitiveāsisiṣyasya āsisiṣyayoḥ āsisiṣyāṇām
Locativeāsisiṣye āsisiṣyayoḥ āsisiṣyeṣu

Compound āsisiṣya -

Adverb -āsisiṣyam -āsisiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria