Declension table of ?āsiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeāsiṣyamāṇam āsiṣyamāṇe āsiṣyamāṇāni
Vocativeāsiṣyamāṇa āsiṣyamāṇe āsiṣyamāṇāni
Accusativeāsiṣyamāṇam āsiṣyamāṇe āsiṣyamāṇāni
Instrumentalāsiṣyamāṇena āsiṣyamāṇābhyām āsiṣyamāṇaiḥ
Dativeāsiṣyamāṇāya āsiṣyamāṇābhyām āsiṣyamāṇebhyaḥ
Ablativeāsiṣyamāṇāt āsiṣyamāṇābhyām āsiṣyamāṇebhyaḥ
Genitiveāsiṣyamāṇasya āsiṣyamāṇayoḥ āsiṣyamāṇānām
Locativeāsiṣyamāṇe āsiṣyamāṇayoḥ āsiṣyamāṇeṣu

Compound āsiṣyamāṇa -

Adverb -āsiṣyamāṇam -āsiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria