Declension table of ?āsisiṣamāṇā

Deva

FeminineSingularDualPlural
Nominativeāsisiṣamāṇā āsisiṣamāṇe āsisiṣamāṇāḥ
Vocativeāsisiṣamāṇe āsisiṣamāṇe āsisiṣamāṇāḥ
Accusativeāsisiṣamāṇām āsisiṣamāṇe āsisiṣamāṇāḥ
Instrumentalāsisiṣamāṇayā āsisiṣamāṇābhyām āsisiṣamāṇābhiḥ
Dativeāsisiṣamāṇāyai āsisiṣamāṇābhyām āsisiṣamāṇābhyaḥ
Ablativeāsisiṣamāṇāyāḥ āsisiṣamāṇābhyām āsisiṣamāṇābhyaḥ
Genitiveāsisiṣamāṇāyāḥ āsisiṣamāṇayoḥ āsisiṣamāṇānām
Locativeāsisiṣamāṇāyām āsisiṣamāṇayoḥ āsisiṣamāṇāsu

Adverb -āsisiṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria