Declension table of ?āsiṣyantī

Deva

FeminineSingularDualPlural
Nominativeāsiṣyantī āsiṣyantyau āsiṣyantyaḥ
Vocativeāsiṣyanti āsiṣyantyau āsiṣyantyaḥ
Accusativeāsiṣyantīm āsiṣyantyau āsiṣyantīḥ
Instrumentalāsiṣyantyā āsiṣyantībhyām āsiṣyantībhiḥ
Dativeāsiṣyantyai āsiṣyantībhyām āsiṣyantībhyaḥ
Ablativeāsiṣyantyāḥ āsiṣyantībhyām āsiṣyantībhyaḥ
Genitiveāsiṣyantyāḥ āsiṣyantyoḥ āsiṣyantīnām
Locativeāsiṣyantyām āsiṣyantyoḥ āsiṣyantīṣu

Compound āsiṣyanti - āsiṣyantī -

Adverb -āsiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria