Declension table of ?āsiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āsiṣyantī | āsiṣyantyau | āsiṣyantyaḥ |
Vocative | āsiṣyanti | āsiṣyantyau | āsiṣyantyaḥ |
Accusative | āsiṣyantīm | āsiṣyantyau | āsiṣyantīḥ |
Instrumental | āsiṣyantyā | āsiṣyantībhyām | āsiṣyantībhiḥ |
Dative | āsiṣyantyai | āsiṣyantībhyām | āsiṣyantībhyaḥ |
Ablative | āsiṣyantyāḥ | āsiṣyantībhyām | āsiṣyantībhyaḥ |
Genitive | āsiṣyantyāḥ | āsiṣyantyoḥ | āsiṣyantīnām |
Locative | āsiṣyantyām | āsiṣyantyoḥ | āsiṣyantīṣu |