Declension table of ?āsiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āsiṣyat | āsiṣyantī āsiṣyatī | āsiṣyanti |
Vocative | āsiṣyat | āsiṣyantī āsiṣyatī | āsiṣyanti |
Accusative | āsiṣyat | āsiṣyantī āsiṣyatī | āsiṣyanti |
Instrumental | āsiṣyatā | āsiṣyadbhyām | āsiṣyadbhiḥ |
Dative | āsiṣyate | āsiṣyadbhyām | āsiṣyadbhyaḥ |
Ablative | āsiṣyataḥ | āsiṣyadbhyām | āsiṣyadbhyaḥ |
Genitive | āsiṣyataḥ | āsiṣyatoḥ | āsiṣyatām |
Locative | āsiṣyati | āsiṣyatoḥ | āsiṣyatsu |