Declension table of ?āsisiṣita

Deva

NeuterSingularDualPlural
Nominativeāsisiṣitam āsisiṣite āsisiṣitāni
Vocativeāsisiṣita āsisiṣite āsisiṣitāni
Accusativeāsisiṣitam āsisiṣite āsisiṣitāni
Instrumentalāsisiṣitena āsisiṣitābhyām āsisiṣitaiḥ
Dativeāsisiṣitāya āsisiṣitābhyām āsisiṣitebhyaḥ
Ablativeāsisiṣitāt āsisiṣitābhyām āsisiṣitebhyaḥ
Genitiveāsisiṣitasya āsisiṣitayoḥ āsisiṣitānām
Locativeāsisiṣite āsisiṣitayoḥ āsisiṣiteṣu

Compound āsisiṣita -

Adverb -āsisiṣitam -āsisiṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria