Declension table of ?āsiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āsiṣyan | āsiṣyantau | āsiṣyantaḥ |
Vocative | āsiṣyan | āsiṣyantau | āsiṣyantaḥ |
Accusative | āsiṣyantam | āsiṣyantau | āsiṣyataḥ |
Instrumental | āsiṣyatā | āsiṣyadbhyām | āsiṣyadbhiḥ |
Dative | āsiṣyate | āsiṣyadbhyām | āsiṣyadbhyaḥ |
Ablative | āsiṣyataḥ | āsiṣyadbhyām | āsiṣyadbhyaḥ |
Genitive | āsiṣyataḥ | āsiṣyatoḥ | āsiṣyatām |
Locative | āsiṣyati | āsiṣyatoḥ | āsiṣyatsu |