तिङन्तावली आस्२

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमआस्ते आसाते आसते
मध्यमआस्से आसाथे आध्वे
उत्तमआसे आस्वहे आस्महे


कर्मणिएकद्विबहु
प्रथमआस्यते आस्येते आस्यन्ते
मध्यमआस्यसे आस्येथे आस्यध्वे
उत्तमआस्ये आस्यावहे आस्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमआस्त आसाताम् आसत
मध्यमआस्थाः आसाथाम् आध्वम्
उत्तमआसि आस्वहि आस्महि


कर्मणिएकद्विबहु
प्रथमआस्यत आस्येताम् आस्यन्त
मध्यमआस्यथाः आस्येथाम् आस्यध्वम्
उत्तमआस्ये आस्यावहि आस्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमआसीत आसीयाताम् आसीरन्
मध्यमआसीथाः आसीयाथाम् आसीध्वम्
उत्तमआसीय आसीवहि आसीमहि


कर्मणिएकद्विबहु
प्रथमआस्येत आस्येयाताम् आस्येरन्
मध्यमआस्येथाः आस्येयाथाम् आस्येध्वम्
उत्तमआस्येय आस्येवहि आस्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमआस्ताम् आसाताम् आसताम्
मध्यमआस्स्व आसाथाम् आध्वम्
उत्तमआसै आसावहै आसामहै


कर्मणिएकद्विबहु
प्रथमआस्यताम् आस्येताम् आस्यन्ताम्
मध्यमआस्यस्व आस्येथाम् आस्यध्वम्
उत्तमआस्यै आस्यावहै आस्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमआसिष्यते आसिष्येते आसिष्यन्ते
मध्यमआसिष्यसे आसिष्येथे आसिष्यध्वे
उत्तमआसिष्ये आसिष्यावहे आसिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमआसिता आसितारौ आसितारः
मध्यमआसितासि आसितास्थः आसितास्थ
उत्तमआसितास्मि आसितास्वः आसितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमआसे आसाते आसिरे
मध्यमआसिषे आसाथे आसिध्वे
उत्तमआसे आसिवहे आसिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमआसीत् आसिष्टाम् आसिषुः
मध्यमआसीः आसिष्टम् आसिष्ट
उत्तमआसिषम् आसिष्व आसिष्म


आत्मनेपदेएकद्विबहु
प्रथमआसिष्ट आसिषाताम् आसिषत
मध्यमआसिष्ठाः आसिषाथाम् आसिध्वम्
उत्तमआसिषि आसिष्वहि आसिष्महि


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमआसीत् आसिष्टाम् आसिषुः
मध्यमआसीः आसिष्टम् आसिष्ट
उत्तमआसिषम् आसिष्व आसिष्म


आत्मनेपदेएकद्विबहु
प्रथमआसिष्ट आसिषाताम् आसिषत
मध्यमआसिष्ठाः आसिषाथाम् आसिध्वम्
उत्तमआसिषि आसिष्वहि आसिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमआस्यात् आस्यास्ताम् आस्यासुः
मध्यमआस्याः आस्यास्तम् आस्यास्त
उत्तमआस्यासम् आस्यास्व आस्यास्म

कृदन्त

क्त
आसित m. n. आसिता f.

क्तवतु
आसितवत् m. n. आसितवती f.

शानच्
आसीन m. n. आसीना f.

शानच् कर्मणि
आस्यमान m. n. आस्यमाना f.

लुडादेश आत्म
आसिष्यमाण m. n. आसिष्यमाणा f.

तव्य
आसितव्य m. n. आसितव्या f.

यत्
आस्य m. n. आस्या f.

अनीयर्
आसनीय m. n. आसनीया f.

लिडादेश आत्म
आसीन m. n. आसीना f.

अव्यय

तुमुन्
आसितुम्

क्त्वा
आसित्वा

ल्यप्
॰आस्य

लिट्
आसाम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमआसयति आसयतः आसयन्ति
मध्यमआसयसि आसयथः आसयथ
उत्तमआसयामि आसयावः आसयामः


आत्मनेपदेएकद्विबहु
प्रथमआसयते आसयेते आसयन्ते
मध्यमआसयसे आसयेथे आसयध्वे
उत्तमआसये आसयावहे आसयामहे


कर्मणिएकद्विबहु
प्रथमआस्यते आस्येते आस्यन्ते
मध्यमआस्यसे आस्येथे आस्यध्वे
उत्तमआस्ये आस्यावहे आस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआसयत् आसयताम् आसयन्
मध्यमआसयः आसयतम् आसयत
उत्तमआसयम् आसयाव आसयाम


आत्मनेपदेएकद्विबहु
प्रथमआसयत आसयेताम् आसयन्त
मध्यमआसयथाः आसयेथाम् आसयध्वम्
उत्तमआसये आसयावहि आसयामहि


कर्मणिएकद्विबहु
प्रथमआस्यत आस्येताम् आस्यन्त
मध्यमआस्यथाः आस्येथाम् आस्यध्वम्
उत्तमआस्ये आस्यावहि आस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमआसयेत् आसयेताम् आसयेयुः
मध्यमआसयेः आसयेतम् आसयेत
उत्तमआसयेयम् आसयेव आसयेम


आत्मनेपदेएकद्विबहु
प्रथमआसयेत आसयेयाताम् आसयेरन्
मध्यमआसयेथाः आसयेयाथाम् आसयेध्वम्
उत्तमआसयेय आसयेवहि आसयेमहि


कर्मणिएकद्विबहु
प्रथमआस्येत आस्येयाताम् आस्येरन्
मध्यमआस्येथाः आस्येयाथाम् आस्येध्वम्
उत्तमआस्येय आस्येवहि आस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमआसयतु आसयताम् आसयन्तु
मध्यमआसय आसयतम् आसयत
उत्तमआसयानि आसयाव आसयाम


आत्मनेपदेएकद्विबहु
प्रथमआसयताम् आसयेताम् आसयन्ताम्
मध्यमआसयस्व आसयेथाम् आसयध्वम्
उत्तमआसयै आसयावहै आसयामहै


कर्मणिएकद्विबहु
प्रथमआस्यताम् आस्येताम् आस्यन्ताम्
मध्यमआस्यस्व आस्येथाम् आस्यध्वम्
उत्तमआस्यै आस्यावहै आस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमआसयिष्यति आसयिष्यतः आसयिष्यन्ति
मध्यमआसयिष्यसि आसयिष्यथः आसयिष्यथ
उत्तमआसयिष्यामि आसयिष्यावः आसयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमआसयिष्यते आसयिष्येते आसयिष्यन्ते
मध्यमआसयिष्यसे आसयिष्येथे आसयिष्यध्वे
उत्तमआसयिष्ये आसयिष्यावहे आसयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमआसयिता आसयितारौ आसयितारः
मध्यमआसयितासि आसयितास्थः आसयितास्थ
उत्तमआसयितास्मि आसयितास्वः आसयितास्मः

कृदन्त

क्त
आसित m. n. आसिता f.

क्तवतु
आसितवत् m. n. आसितवती f.

शतृ
आसयत् m. n. आसयन्ती f.

शानच्
आसयमान m. n. आसयमाना f.

शानच् कर्मणि
आस्यमान m. n. आस्यमाना f.

लुडादेश पर
आसयिष्यत् m. n. आसयिष्यन्ती f.

लुडादेश आत्म
आसयिष्यमाण m. n. आसयिष्यमाणा f.

यत्
आस्य m. n. आस्या f.

अनीयर्
आसनीय m. n. आसनीया f.

तव्य
आसयितव्य m. n. आसयितव्या f.

अव्यय

तुमुन्
आसयितुम्

क्त्वा
आसयित्वा

ल्यप्
॰आस्य

लिट्
आसयाम्

सन्

लट्

आत्मनेपदेएकद्विबहु
प्रथमआसिसिषते आसिसिषेते आसिसिषन्ते
मध्यमआसिसिषसे आसिसिषेथे आसिसिषध्वे
उत्तमआसिसिषे आसिसिषावहे आसिसिषामहे


कर्मणिएकद्विबहु
प्रथमआसिसिष्यते आसिसिष्येते आसिसिष्यन्ते
मध्यमआसिसिष्यसे आसिसिष्येथे आसिसिष्यध्वे
उत्तमआसिसिष्ये आसिसिष्यावहे आसिसिष्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमआसिसिषत आसिसिषेताम् आसिसिषन्त
मध्यमआसिसिषथाः आसिसिषेथाम् आसिसिषध्वम्
उत्तमआसिसिषे आसिसिषावहि आसिसिषामहि


कर्मणिएकद्विबहु
प्रथमआसिसिष्यत आसिसिष्येताम् आसिसिष्यन्त
मध्यमआसिसिष्यथाः आसिसिष्येथाम् आसिसिष्यध्वम्
उत्तमआसिसिष्ये आसिसिष्यावहि आसिसिष्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमआसिसिषेत आसिसिषेयाताम् आसिसिषेरन्
मध्यमआसिसिषेथाः आसिसिषेयाथाम् आसिसिषेध्वम्
उत्तमआसिसिषेय आसिसिषेवहि आसिसिषेमहि


कर्मणिएकद्विबहु
प्रथमआसिसिष्येत आसिसिष्येयाताम् आसिसिष्येरन्
मध्यमआसिसिष्येथाः आसिसिष्येयाथाम् आसिसिष्येध्वम्
उत्तमआसिसिष्येय आसिसिष्येवहि आसिसिष्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमआसिसिषताम् आसिसिषेताम् आसिसिषन्ताम्
मध्यमआसिसिषस्व आसिसिषेथाम् आसिसिषध्वम्
उत्तमआसिसिषै आसिसिषावहै आसिसिषामहै


कर्मणिएकद्विबहु
प्रथमआसिसिष्यताम् आसिसिष्येताम् आसिसिष्यन्ताम्
मध्यमआसिसिष्यस्व आसिसिष्येथाम् आसिसिष्यध्वम्
उत्तमआसिसिष्यै आसिसिष्यावहै आसिसिष्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमआसिसिष्यते आसिसिष्येते आसिसिष्यन्ते
मध्यमआसिसिष्यसे आसिसिष्येथे आसिसिष्यध्वे
उत्तमआसिसिष्ये आसिसिष्यावहे आसिसिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमआसिसिषिता आसिसिषितारौ आसिसिषितारः
मध्यमआसिसिषितासि आसिसिषितास्थः आसिसिषितास्थ
उत्तमआसिसिषितास्मि आसिसिषितास्वः आसिसिषितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमआसिसिषे आसिसिषाते आसिसिषिरे
मध्यमआसिसिषिषे आसिसिषाथे आसिसिषिध्वे
उत्तमआसिसिषे आसिसिषिवहे आसिसिषिमहे

कृदन्त

क्त
आसिसिषित m. n. आसिसिषिता f.

क्तवतु
आसिसिषितवत् m. n. आसिसिषितवती f.

शानच्
आसिसिषमाण m. n. आसिसिषमाणा f.

शानच् कर्मणि
आसिसिष्यमाण m. n. आसिसिष्यमाणा f.

अनीयर्
आसिसिषणीय m. n. आसिसिषणीया f.

यत्
आसिसिष्य m. n. आसिसिष्या f.

तव्य
आसिसिषितव्य m. n. आसिसिषितव्या f.

लिडादेश आत्म
आसिसिषीण m. n. आसिसिषीणा f.

अव्यय

तुमुन्
आसिसिषितुम्

क्त्वा
आसिसिषित्वा

ल्यप्
॰आसिसिष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria