तिङन्तावली
आस्२
Roma
अप्रत्ययान्तधातु
लट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
आस्ते
आसाते
आसते
मध्यम
आस्से
आसाथे
आध्वे
उत्तम
आसे
आस्वहे
आस्महे
कर्मणि
एक
द्वि
बहु
प्रथम
आस्यते
आस्येते
आस्यन्ते
मध्यम
आस्यसे
आस्येथे
आस्यध्वे
उत्तम
आस्ये
आस्यावहे
आस्यामहे
लङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
आस्त
आसाताम्
आसत
मध्यम
आस्थाः
आसाथाम्
आध्वम्
उत्तम
आसि
आस्वहि
आस्महि
कर्मणि
एक
द्वि
बहु
प्रथम
आस्यत
आस्येताम्
आस्यन्त
मध्यम
आस्यथाः
आस्येथाम्
आस्यध्वम्
उत्तम
आस्ये
आस्यावहि
आस्यामहि
लिङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
आसीत
आसीयाताम्
आसीरन्
मध्यम
आसीथाः
आसीयाथाम्
आसीध्वम्
उत्तम
आसीय
आसीवहि
आसीमहि
कर्मणि
एक
द्वि
बहु
प्रथम
आस्येत
आस्येयाताम्
आस्येरन्
मध्यम
आस्येथाः
आस्येयाथाम्
आस्येध्वम्
उत्तम
आस्येय
आस्येवहि
आस्येमहि
लोट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
आस्ताम्
आसाताम्
आसताम्
मध्यम
आस्स्व
आसाथाम्
आध्वम्
उत्तम
आसै
आसावहै
आसामहै
कर्मणि
एक
द्वि
बहु
प्रथम
आस्यताम्
आस्येताम्
आस्यन्ताम्
मध्यम
आस्यस्व
आस्येथाम्
आस्यध्वम्
उत्तम
आस्यै
आस्यावहै
आस्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
आसिष्यति
आसिष्यतः
आसिष्यन्ति
मध्यम
आसिष्यसि
आसिष्यथः
आसिष्यथ
उत्तम
आसिष्यामि
आसिष्यावः
आसिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
आसिष्यते
आसिष्येते
आसिष्यन्ते
मध्यम
आसिष्यसे
आसिष्येथे
आसिष्यध्वे
उत्तम
आसिष्ये
आसिष्यावहे
आसिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
आसिता
आसितारौ
आसितारः
मध्यम
आसितासि
आसितास्थः
आसितास्थ
उत्तम
आसितास्मि
आसितास्वः
आसितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
आस
आसतुः
आसुः
मध्यम
आसिथ
आसथुः
आस
उत्तम
आस
आसिव
आसिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
आसे
आसाते
आसिरे
मध्यम
आसिषे
आसाथे
आसिध्वे
उत्तम
आसे
आसिवहे
आसिमहे
लुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
आसीत्
आसिष्टाम्
आसिषुः
मध्यम
आसीः
आसिष्टम्
आसिष्ट
उत्तम
आसिषम्
आसिष्व
आसिष्म
आत्मनेपदे
एक
द्वि
बहु
प्रथम
आसिष्ट
आसिषाताम्
आसिषत
मध्यम
आसिष्ठाः
आसिषाथाम्
आसिध्वम्
उत्तम
आसिषि
आसिष्वहि
आसिष्महि
आगमाभावयुक्तलुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
आसीत्
आसिष्टाम्
आसिषुः
मध्यम
आसीः
आसिष्टम्
आसिष्ट
उत्तम
आसिषम्
आसिष्व
आसिष्म
आत्मनेपदे
एक
द्वि
बहु
प्रथम
आसिष्ट
आसिषाताम्
आसिषत
मध्यम
आसिष्ठाः
आसिषाथाम्
आसिध्वम्
उत्तम
आसिषि
आसिष्वहि
आसिष्महि
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
आस्यात्
आस्यास्ताम्
आस्यासुः
मध्यम
आस्याः
आस्यास्तम्
आस्यास्त
उत्तम
आस्यासम्
आस्यास्व
आस्यास्म
कृदन्त
क्त
आसित
m.
n.
आसिता
f.
क्तवतु
आसितवत्
m.
n.
आसितवती
f.
शानच्
आसीन
m.
n.
आसीना
f.
शानच् कर्मणि
आस्यमान
m.
n.
आस्यमाना
f.
लुडादेश पर
आसिष्यत्
m.
n.
आसिष्यन्ती
f.
लुडादेश आत्म
आसिष्यमाण
m.
n.
आसिष्यमाणा
f.
तव्य
आसितव्य
m.
n.
आसितव्या
f.
यत्
आस्य
m.
n.
आस्या
f.
अनीयर्
आसनीय
m.
n.
आसनीया
f.
लिडादेश पर
आसिवस्
m.
n.
आसुषी
f.
लिडादेश आत्म
आसीन
m.
n.
आसीना
f.
अव्यय
तुमुन्
आसितुम्
क्त्वा
आसित्वा
ल्यप्
॰आस्य
लिट्
आसाम्
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
आसयति
आसयतः
आसयन्ति
मध्यम
आसयसि
आसयथः
आसयथ
उत्तम
आसयामि
आसयावः
आसयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
आसयते
आसयेते
आसयन्ते
मध्यम
आसयसे
आसयेथे
आसयध्वे
उत्तम
आसये
आसयावहे
आसयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
आस्यते
आस्येते
आस्यन्ते
मध्यम
आस्यसे
आस्येथे
आस्यध्वे
उत्तम
आस्ये
आस्यावहे
आस्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
आसयत्
आसयताम्
आसयन्
मध्यम
आसयः
आसयतम्
आसयत
उत्तम
आसयम्
आसयाव
आसयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
आसयत
आसयेताम्
आसयन्त
मध्यम
आसयथाः
आसयेथाम्
आसयध्वम्
उत्तम
आसये
आसयावहि
आसयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
आस्यत
आस्येताम्
आस्यन्त
मध्यम
आस्यथाः
आस्येथाम्
आस्यध्वम्
उत्तम
आस्ये
आस्यावहि
आस्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
आसयेत्
आसयेताम्
आसयेयुः
मध्यम
आसयेः
आसयेतम्
आसयेत
उत्तम
आसयेयम्
आसयेव
आसयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
आसयेत
आसयेयाताम्
आसयेरन्
मध्यम
आसयेथाः
आसयेयाथाम्
आसयेध्वम्
उत्तम
आसयेय
आसयेवहि
आसयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
आस्येत
आस्येयाताम्
आस्येरन्
मध्यम
आस्येथाः
आस्येयाथाम्
आस्येध्वम्
उत्तम
आस्येय
आस्येवहि
आस्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
आसयतु
आसयताम्
आसयन्तु
मध्यम
आसय
आसयतम्
आसयत
उत्तम
आसयानि
आसयाव
आसयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
आसयताम्
आसयेताम्
आसयन्ताम्
मध्यम
आसयस्व
आसयेथाम्
आसयध्वम्
उत्तम
आसयै
आसयावहै
आसयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
आस्यताम्
आस्येताम्
आस्यन्ताम्
मध्यम
आस्यस्व
आस्येथाम्
आस्यध्वम्
उत्तम
आस्यै
आस्यावहै
आस्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
आसयिष्यति
आसयिष्यतः
आसयिष्यन्ति
मध्यम
आसयिष्यसि
आसयिष्यथः
आसयिष्यथ
उत्तम
आसयिष्यामि
आसयिष्यावः
आसयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
आसयिष्यते
आसयिष्येते
आसयिष्यन्ते
मध्यम
आसयिष्यसे
आसयिष्येथे
आसयिष्यध्वे
उत्तम
आसयिष्ये
आसयिष्यावहे
आसयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
आसयिता
आसयितारौ
आसयितारः
मध्यम
आसयितासि
आसयितास्थः
आसयितास्थ
उत्तम
आसयितास्मि
आसयितास्वः
आसयितास्मः
कृदन्त
क्त
आसित
m.
n.
आसिता
f.
क्तवतु
आसितवत्
m.
n.
आसितवती
f.
शतृ
आसयत्
m.
n.
आसयन्ती
f.
शानच्
आसयमान
m.
n.
आसयमाना
f.
शानच् कर्मणि
आस्यमान
m.
n.
आस्यमाना
f.
लुडादेश पर
आसयिष्यत्
m.
n.
आसयिष्यन्ती
f.
लुडादेश आत्म
आसयिष्यमाण
m.
n.
आसयिष्यमाणा
f.
यत्
आस्य
m.
n.
आस्या
f.
अनीयर्
आसनीय
m.
n.
आसनीया
f.
तव्य
आसयितव्य
m.
n.
आसयितव्या
f.
अव्यय
तुमुन्
आसयितुम्
क्त्वा
आसयित्वा
ल्यप्
॰आस्य
लिट्
आसयाम्
सन्
लट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
आसिसिषते
आसिसिषेते
आसिसिषन्ते
मध्यम
आसिसिषसे
आसिसिषेथे
आसिसिषध्वे
उत्तम
आसिसिषे
आसिसिषावहे
आसिसिषामहे
कर्मणि
एक
द्वि
बहु
प्रथम
आसिसिष्यते
आसिसिष्येते
आसिसिष्यन्ते
मध्यम
आसिसिष्यसे
आसिसिष्येथे
आसिसिष्यध्वे
उत्तम
आसिसिष्ये
आसिसिष्यावहे
आसिसिष्यामहे
लङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
आसिसिषत
आसिसिषेताम्
आसिसिषन्त
मध्यम
आसिसिषथाः
आसिसिषेथाम्
आसिसिषध्वम्
उत्तम
आसिसिषे
आसिसिषावहि
आसिसिषामहि
कर्मणि
एक
द्वि
बहु
प्रथम
आसिसिष्यत
आसिसिष्येताम्
आसिसिष्यन्त
मध्यम
आसिसिष्यथाः
आसिसिष्येथाम्
आसिसिष्यध्वम्
उत्तम
आसिसिष्ये
आसिसिष्यावहि
आसिसिष्यामहि
लिङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
आसिसिषेत
आसिसिषेयाताम्
आसिसिषेरन्
मध्यम
आसिसिषेथाः
आसिसिषेयाथाम्
आसिसिषेध्वम्
उत्तम
आसिसिषेय
आसिसिषेवहि
आसिसिषेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
आसिसिष्येत
आसिसिष्येयाताम्
आसिसिष्येरन्
मध्यम
आसिसिष्येथाः
आसिसिष्येयाथाम्
आसिसिष्येध्वम्
उत्तम
आसिसिष्येय
आसिसिष्येवहि
आसिसिष्येमहि
लोट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
आसिसिषताम्
आसिसिषेताम्
आसिसिषन्ताम्
मध्यम
आसिसिषस्व
आसिसिषेथाम्
आसिसिषध्वम्
उत्तम
आसिसिषै
आसिसिषावहै
आसिसिषामहै
कर्मणि
एक
द्वि
बहु
प्रथम
आसिसिष्यताम्
आसिसिष्येताम्
आसिसिष्यन्ताम्
मध्यम
आसिसिष्यस्व
आसिसिष्येथाम्
आसिसिष्यध्वम्
उत्तम
आसिसिष्यै
आसिसिष्यावहै
आसिसिष्यामहै
लृट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
आसिसिषिष्यते
आसिसिषिष्येते
आसिसिषिष्यन्ते
मध्यम
आसिसिषिष्यसे
आसिसिषिष्येथे
आसिसिषिष्यध्वे
उत्तम
आसिसिषिष्ये
आसिसिषिष्यावहे
आसिसिषिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
आसिसिषिता
आसिसिषितारौ
आसिसिषितारः
मध्यम
आसिसिषितासि
आसिसिषितास्थः
आसिसिषितास्थ
उत्तम
आसिसिषितास्मि
आसिसिषितास्वः
आसिसिषितास्मः
कृदन्त
क्त
आसिसिषित
m.
n.
आसिसिषिता
f.
क्तवतु
आसिसिषितवत्
m.
n.
आसिसिषितवती
f.
शानच्
आसिसिषमाण
m.
n.
आसिसिषमाणा
f.
शानच् कर्मणि
आसिसिष्यमाण
m.
n.
आसिसिष्यमाणा
f.
तव्य
आसिसिषितव्य
m.
n.
आसिसिषितव्या
f.
अनीयर्
आसिसिषणीय
m.
n.
आसिसिषणीया
f.
यत्
आसिसिष्य
m.
n.
आसिसिष्या
f.
अव्यय
तुमुन्
आसिसिषितुम्
क्त्वा
आसिसिषित्वा
ल्यप्
॰आसिसिष्य
लिट्
आसिसिषाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025