Conjugation tables of ?aṃh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstaṃhayāmi aṃhayāvaḥ aṃhayāmaḥ
Secondaṃhayasi aṃhayathaḥ aṃhayatha
Thirdaṃhayati aṃhayataḥ aṃhayanti


MiddleSingularDualPlural
Firstaṃhaye aṃhayāvahe aṃhayāmahe
Secondaṃhayase aṃhayethe aṃhayadhve
Thirdaṃhayate aṃhayete aṃhayante


PassiveSingularDualPlural
Firstaṃhye aṃhyāvahe aṃhyāmahe
Secondaṃhyase aṃhyethe aṃhyadhve
Thirdaṃhyate aṃhyete aṃhyante


Imperfect

ActiveSingularDualPlural
Firstāṃhayam āṃhayāva āṃhayāma
Secondāṃhayaḥ āṃhayatam āṃhayata
Thirdāṃhayat āṃhayatām āṃhayan


MiddleSingularDualPlural
Firstāṃhaye āṃhayāvahi āṃhayāmahi
Secondāṃhayathāḥ āṃhayethām āṃhayadhvam
Thirdāṃhayata āṃhayetām āṃhayanta


PassiveSingularDualPlural
Firstāṃhye āṃhyāvahi āṃhyāmahi
Secondāṃhyathāḥ āṃhyethām āṃhyadhvam
Thirdāṃhyata āṃhyetām āṃhyanta


Optative

ActiveSingularDualPlural
Firstaṃhayeyam aṃhayeva aṃhayema
Secondaṃhayeḥ aṃhayetam aṃhayeta
Thirdaṃhayet aṃhayetām aṃhayeyuḥ


MiddleSingularDualPlural
Firstaṃhayeya aṃhayevahi aṃhayemahi
Secondaṃhayethāḥ aṃhayeyāthām aṃhayedhvam
Thirdaṃhayeta aṃhayeyātām aṃhayeran


PassiveSingularDualPlural
Firstaṃhyeya aṃhyevahi aṃhyemahi
Secondaṃhyethāḥ aṃhyeyāthām aṃhyedhvam
Thirdaṃhyeta aṃhyeyātām aṃhyeran


Imperative

ActiveSingularDualPlural
Firstaṃhayāni aṃhayāva aṃhayāma
Secondaṃhaya aṃhayatam aṃhayata
Thirdaṃhayatu aṃhayatām aṃhayantu


MiddleSingularDualPlural
Firstaṃhayai aṃhayāvahai aṃhayāmahai
Secondaṃhayasva aṃhayethām aṃhayadhvam
Thirdaṃhayatām aṃhayetām aṃhayantām


PassiveSingularDualPlural
Firstaṃhyai aṃhyāvahai aṃhyāmahai
Secondaṃhyasva aṃhyethām aṃhyadhvam
Thirdaṃhyatām aṃhyetām aṃhyantām


Future

ActiveSingularDualPlural
Firstaṃhayiṣyāmi aṃhayiṣyāvaḥ aṃhayiṣyāmaḥ
Secondaṃhayiṣyasi aṃhayiṣyathaḥ aṃhayiṣyatha
Thirdaṃhayiṣyati aṃhayiṣyataḥ aṃhayiṣyanti


MiddleSingularDualPlural
Firstaṃhayiṣye aṃhayiṣyāvahe aṃhayiṣyāmahe
Secondaṃhayiṣyase aṃhayiṣyethe aṃhayiṣyadhve
Thirdaṃhayiṣyate aṃhayiṣyete aṃhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstaṃhayitāsmi aṃhayitāsvaḥ aṃhayitāsmaḥ
Secondaṃhayitāsi aṃhayitāsthaḥ aṃhayitāstha
Thirdaṃhayitā aṃhayitārau aṃhayitāraḥ

Participles

Past Passive Participle
aṃhita m. n. aṃhitā f.

Past Active Participle
aṃhitavat m. n. aṃhitavatī f.

Present Active Participle
aṃhayat m. n. aṃhayantī f.

Present Middle Participle
aṃhayamāna m. n. aṃhayamānā f.

Present Passive Participle
aṃhyamāna m. n. aṃhyamānā f.

Future Active Participle
aṃhayiṣyat m. n. aṃhayiṣyantī f.

Future Middle Participle
aṃhayiṣyamāṇa m. n. aṃhayiṣyamāṇā f.

Future Passive Participle
aṃhayitavya m. n. aṃhayitavyā f.

Future Passive Participle
aṃhya m. n. aṃhyā f.

Future Passive Participle
aṃhanīya m. n. aṃhanīyā f.

Indeclinable forms

Infinitive
aṃhayitum

Absolutive
aṃhayitvā

Absolutive
-aṃhya

Periphrastic Perfect
aṃhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria