Conjugation tables of ?kṣur
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
kṣurāmi
kṣurāvaḥ
kṣurāmaḥ
Second
kṣurasi
kṣurathaḥ
kṣuratha
Third
kṣurati
kṣurataḥ
kṣuranti
Middle
Singular
Dual
Plural
First
kṣure
kṣurāvahe
kṣurāmahe
Second
kṣurase
kṣurethe
kṣuradhve
Third
kṣurate
kṣurete
kṣurante
Passive
Singular
Dual
Plural
First
kṣurye
kṣuryāvahe
kṣuryāmahe
Second
kṣuryase
kṣuryethe
kṣuryadhve
Third
kṣuryate
kṣuryete
kṣuryante
Imperfect
Active
Singular
Dual
Plural
First
akṣuram
akṣurāva
akṣurāma
Second
akṣuraḥ
akṣuratam
akṣurata
Third
akṣurat
akṣuratām
akṣuran
Middle
Singular
Dual
Plural
First
akṣure
akṣurāvahi
akṣurāmahi
Second
akṣurathāḥ
akṣurethām
akṣuradhvam
Third
akṣurata
akṣuretām
akṣuranta
Passive
Singular
Dual
Plural
First
akṣurye
akṣuryāvahi
akṣuryāmahi
Second
akṣuryathāḥ
akṣuryethām
akṣuryadhvam
Third
akṣuryata
akṣuryetām
akṣuryanta
Optative
Active
Singular
Dual
Plural
First
kṣureyam
kṣureva
kṣurema
Second
kṣureḥ
kṣuretam
kṣureta
Third
kṣuret
kṣuretām
kṣureyuḥ
Middle
Singular
Dual
Plural
First
kṣureya
kṣurevahi
kṣuremahi
Second
kṣurethāḥ
kṣureyāthām
kṣuredhvam
Third
kṣureta
kṣureyātām
kṣureran
Passive
Singular
Dual
Plural
First
kṣuryeya
kṣuryevahi
kṣuryemahi
Second
kṣuryethāḥ
kṣuryeyāthām
kṣuryedhvam
Third
kṣuryeta
kṣuryeyātām
kṣuryeran
Imperative
Active
Singular
Dual
Plural
First
kṣurāṇi
kṣurāva
kṣurāma
Second
kṣura
kṣuratam
kṣurata
Third
kṣuratu
kṣuratām
kṣurantu
Middle
Singular
Dual
Plural
First
kṣurai
kṣurāvahai
kṣurāmahai
Second
kṣurasva
kṣurethām
kṣuradhvam
Third
kṣuratām
kṣuretām
kṣurantām
Passive
Singular
Dual
Plural
First
kṣuryai
kṣuryāvahai
kṣuryāmahai
Second
kṣuryasva
kṣuryethām
kṣuryadhvam
Third
kṣuryatām
kṣuryetām
kṣuryantām
Future
Active
Singular
Dual
Plural
First
kṣoriṣyāmi
kṣoriṣyāvaḥ
kṣoriṣyāmaḥ
Second
kṣoriṣyasi
kṣoriṣyathaḥ
kṣoriṣyatha
Third
kṣoriṣyati
kṣoriṣyataḥ
kṣoriṣyanti
Middle
Singular
Dual
Plural
First
kṣoriṣye
kṣoriṣyāvahe
kṣoriṣyāmahe
Second
kṣoriṣyase
kṣoriṣyethe
kṣoriṣyadhve
Third
kṣoriṣyate
kṣoriṣyete
kṣoriṣyante
Future2
Active
Singular
Dual
Plural
First
kṣoritāsmi
kṣoritāsvaḥ
kṣoritāsmaḥ
Second
kṣoritāsi
kṣoritāsthaḥ
kṣoritāstha
Third
kṣoritā
kṣoritārau
kṣoritāraḥ
Perfect
Active
Singular
Dual
Plural
First
cukṣora
cukṣuriva
cukṣurima
Second
cukṣoritha
cukṣurathuḥ
cukṣura
Third
cukṣora
cukṣuratuḥ
cukṣuruḥ
Middle
Singular
Dual
Plural
First
cukṣure
cukṣurivahe
cukṣurimahe
Second
cukṣuriṣe
cukṣurāthe
cukṣuridhve
Third
cukṣure
cukṣurāte
cukṣurire
Benedictive
Active
Singular
Dual
Plural
First
kṣuryāsam
kṣuryāsva
kṣuryāsma
Second
kṣuryāḥ
kṣuryāstam
kṣuryāsta
Third
kṣuryāt
kṣuryāstām
kṣuryāsuḥ
Participles
Past Passive Participle
kṣurta
m.
n.
kṣurtā
f.
Past Active Participle
kṣurtavat
m.
n.
kṣurtavatī
f.
Present Active Participle
kṣurat
m.
n.
kṣurantī
f.
Present Middle Participle
kṣuramāṇa
m.
n.
kṣuramāṇā
f.
Present Passive Participle
kṣuryamāṇa
m.
n.
kṣuryamāṇā
f.
Future Active Participle
kṣoriṣyat
m.
n.
kṣoriṣyantī
f.
Future Middle Participle
kṣoriṣyamāṇa
m.
n.
kṣoriṣyamāṇā
f.
Future Passive Participle
kṣoritavya
m.
n.
kṣoritavyā
f.
Future Passive Participle
kṣorya
m.
n.
kṣoryā
f.
Future Passive Participle
kṣoraṇīya
m.
n.
kṣoraṇīyā
f.
Perfect Active Participle
cukṣurvas
m.
n.
cukṣuruṣī
f.
Perfect Middle Participle
cukṣurāṇa
m.
n.
cukṣurāṇā
f.
Indeclinable forms
Infinitive
kṣoritum
Absolutive
kṣurtvā
Absolutive
-kṣurya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025