Declension table of ?kṣurta

Deva

MasculineSingularDualPlural
Nominativekṣurtaḥ kṣurtau kṣurtāḥ
Vocativekṣurta kṣurtau kṣurtāḥ
Accusativekṣurtam kṣurtau kṣurtān
Instrumentalkṣurtena kṣurtābhyām kṣurtaiḥ kṣurtebhiḥ
Dativekṣurtāya kṣurtābhyām kṣurtebhyaḥ
Ablativekṣurtāt kṣurtābhyām kṣurtebhyaḥ
Genitivekṣurtasya kṣurtayoḥ kṣurtānām
Locativekṣurte kṣurtayoḥ kṣurteṣu

Compound kṣurta -

Adverb -kṣurtam -kṣurtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria