Declension table of ?cukṣurāṇa

Deva

NeuterSingularDualPlural
Nominativecukṣurāṇam cukṣurāṇe cukṣurāṇāni
Vocativecukṣurāṇa cukṣurāṇe cukṣurāṇāni
Accusativecukṣurāṇam cukṣurāṇe cukṣurāṇāni
Instrumentalcukṣurāṇena cukṣurāṇābhyām cukṣurāṇaiḥ
Dativecukṣurāṇāya cukṣurāṇābhyām cukṣurāṇebhyaḥ
Ablativecukṣurāṇāt cukṣurāṇābhyām cukṣurāṇebhyaḥ
Genitivecukṣurāṇasya cukṣurāṇayoḥ cukṣurāṇānām
Locativecukṣurāṇe cukṣurāṇayoḥ cukṣurāṇeṣu

Compound cukṣurāṇa -

Adverb -cukṣurāṇam -cukṣurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria