Declension table of ?cukṣuruṣī

Deva

FeminineSingularDualPlural
Nominativecukṣuruṣī cukṣuruṣyau cukṣuruṣyaḥ
Vocativecukṣuruṣi cukṣuruṣyau cukṣuruṣyaḥ
Accusativecukṣuruṣīm cukṣuruṣyau cukṣuruṣīḥ
Instrumentalcukṣuruṣyā cukṣuruṣībhyām cukṣuruṣībhiḥ
Dativecukṣuruṣyai cukṣuruṣībhyām cukṣuruṣībhyaḥ
Ablativecukṣuruṣyāḥ cukṣuruṣībhyām cukṣuruṣībhyaḥ
Genitivecukṣuruṣyāḥ cukṣuruṣyoḥ cukṣuruṣīṇām
Locativecukṣuruṣyām cukṣuruṣyoḥ cukṣuruṣīṣu

Compound cukṣuruṣi - cukṣuruṣī -

Adverb -cukṣuruṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria