Declension table of ?kṣuramāṇa

Deva

NeuterSingularDualPlural
Nominativekṣuramāṇam kṣuramāṇe kṣuramāṇāni
Vocativekṣuramāṇa kṣuramāṇe kṣuramāṇāni
Accusativekṣuramāṇam kṣuramāṇe kṣuramāṇāni
Instrumentalkṣuramāṇena kṣuramāṇābhyām kṣuramāṇaiḥ
Dativekṣuramāṇāya kṣuramāṇābhyām kṣuramāṇebhyaḥ
Ablativekṣuramāṇāt kṣuramāṇābhyām kṣuramāṇebhyaḥ
Genitivekṣuramāṇasya kṣuramāṇayoḥ kṣuramāṇānām
Locativekṣuramāṇe kṣuramāṇayoḥ kṣuramāṇeṣu

Compound kṣuramāṇa -

Adverb -kṣuramāṇam -kṣuramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria