Declension table of ?kṣuryamāṇa

Deva

NeuterSingularDualPlural
Nominativekṣuryamāṇam kṣuryamāṇe kṣuryamāṇāni
Vocativekṣuryamāṇa kṣuryamāṇe kṣuryamāṇāni
Accusativekṣuryamāṇam kṣuryamāṇe kṣuryamāṇāni
Instrumentalkṣuryamāṇena kṣuryamāṇābhyām kṣuryamāṇaiḥ
Dativekṣuryamāṇāya kṣuryamāṇābhyām kṣuryamāṇebhyaḥ
Ablativekṣuryamāṇāt kṣuryamāṇābhyām kṣuryamāṇebhyaḥ
Genitivekṣuryamāṇasya kṣuryamāṇayoḥ kṣuryamāṇānām
Locativekṣuryamāṇe kṣuryamāṇayoḥ kṣuryamāṇeṣu

Compound kṣuryamāṇa -

Adverb -kṣuryamāṇam -kṣuryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria