Declension table of ?cukṣurvas

Deva

MasculineSingularDualPlural
Nominativecukṣurvān cukṣurvāṃsau cukṣurvāṃsaḥ
Vocativecukṣurvan cukṣurvāṃsau cukṣurvāṃsaḥ
Accusativecukṣurvāṃsam cukṣurvāṃsau cukṣuruṣaḥ
Instrumentalcukṣuruṣā cukṣurvadbhyām cukṣurvadbhiḥ
Dativecukṣuruṣe cukṣurvadbhyām cukṣurvadbhyaḥ
Ablativecukṣuruṣaḥ cukṣurvadbhyām cukṣurvadbhyaḥ
Genitivecukṣuruṣaḥ cukṣuruṣoḥ cukṣuruṣām
Locativecukṣuruṣi cukṣuruṣoḥ cukṣurvatsu

Compound cukṣurvat -

Adverb -cukṣurvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria