Declension table of ?cukṣurvas

Deva

NeuterSingularDualPlural
Nominativecukṣurvat cukṣuruṣī cukṣurvāṃsi
Vocativecukṣurvat cukṣuruṣī cukṣurvāṃsi
Accusativecukṣurvat cukṣuruṣī cukṣurvāṃsi
Instrumentalcukṣuruṣā cukṣurvadbhyām cukṣurvadbhiḥ
Dativecukṣuruṣe cukṣurvadbhyām cukṣurvadbhyaḥ
Ablativecukṣuruṣaḥ cukṣurvadbhyām cukṣurvadbhyaḥ
Genitivecukṣuruṣaḥ cukṣuruṣoḥ cukṣuruṣām
Locativecukṣuruṣi cukṣuruṣoḥ cukṣurvatsu

Compound cukṣurvat -

Adverb -cukṣurvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria