Declension table of ?kṣoriṣyantī

Deva

FeminineSingularDualPlural
Nominativekṣoriṣyantī kṣoriṣyantyau kṣoriṣyantyaḥ
Vocativekṣoriṣyanti kṣoriṣyantyau kṣoriṣyantyaḥ
Accusativekṣoriṣyantīm kṣoriṣyantyau kṣoriṣyantīḥ
Instrumentalkṣoriṣyantyā kṣoriṣyantībhyām kṣoriṣyantībhiḥ
Dativekṣoriṣyantyai kṣoriṣyantībhyām kṣoriṣyantībhyaḥ
Ablativekṣoriṣyantyāḥ kṣoriṣyantībhyām kṣoriṣyantībhyaḥ
Genitivekṣoriṣyantyāḥ kṣoriṣyantyoḥ kṣoriṣyantīnām
Locativekṣoriṣyantyām kṣoriṣyantyoḥ kṣoriṣyantīṣu

Compound kṣoriṣyanti - kṣoriṣyantī -

Adverb -kṣoriṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria