Declension table of ?kṣuryamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣuryamāṇā kṣuryamāṇe kṣuryamāṇāḥ
Vocativekṣuryamāṇe kṣuryamāṇe kṣuryamāṇāḥ
Accusativekṣuryamāṇām kṣuryamāṇe kṣuryamāṇāḥ
Instrumentalkṣuryamāṇayā kṣuryamāṇābhyām kṣuryamāṇābhiḥ
Dativekṣuryamāṇāyai kṣuryamāṇābhyām kṣuryamāṇābhyaḥ
Ablativekṣuryamāṇāyāḥ kṣuryamāṇābhyām kṣuryamāṇābhyaḥ
Genitivekṣuryamāṇāyāḥ kṣuryamāṇayoḥ kṣuryamāṇānām
Locativekṣuryamāṇāyām kṣuryamāṇayoḥ kṣuryamāṇāsu

Adverb -kṣuryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria