Conjugation tables of ?snus
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
snusyāmi
snusyāvaḥ
snusyāmaḥ
Second
snusyasi
snusyathaḥ
snusyatha
Third
snusyati
snusyataḥ
snusyanti
Middle
Singular
Dual
Plural
First
snusye
snusyāvahe
snusyāmahe
Second
snusyase
snusyethe
snusyadhve
Third
snusyate
snusyete
snusyante
Passive
Singular
Dual
Plural
First
snusye
snusyāvahe
snusyāmahe
Second
snusyase
snusyethe
snusyadhve
Third
snusyate
snusyete
snusyante
Imperfect
Active
Singular
Dual
Plural
First
asnusyam
asnusyāva
asnusyāma
Second
asnusyaḥ
asnusyatam
asnusyata
Third
asnusyat
asnusyatām
asnusyan
Middle
Singular
Dual
Plural
First
asnusye
asnusyāvahi
asnusyāmahi
Second
asnusyathāḥ
asnusyethām
asnusyadhvam
Third
asnusyata
asnusyetām
asnusyanta
Passive
Singular
Dual
Plural
First
asnusye
asnusyāvahi
asnusyāmahi
Second
asnusyathāḥ
asnusyethām
asnusyadhvam
Third
asnusyata
asnusyetām
asnusyanta
Optative
Active
Singular
Dual
Plural
First
snusyeyam
snusyeva
snusyema
Second
snusyeḥ
snusyetam
snusyeta
Third
snusyet
snusyetām
snusyeyuḥ
Middle
Singular
Dual
Plural
First
snusyeya
snusyevahi
snusyemahi
Second
snusyethāḥ
snusyeyāthām
snusyedhvam
Third
snusyeta
snusyeyātām
snusyeran
Passive
Singular
Dual
Plural
First
snusyeya
snusyevahi
snusyemahi
Second
snusyethāḥ
snusyeyāthām
snusyedhvam
Third
snusyeta
snusyeyātām
snusyeran
Imperative
Active
Singular
Dual
Plural
First
snusyāni
snusyāva
snusyāma
Second
snusya
snusyatam
snusyata
Third
snusyatu
snusyatām
snusyantu
Middle
Singular
Dual
Plural
First
snusyai
snusyāvahai
snusyāmahai
Second
snusyasva
snusyethām
snusyadhvam
Third
snusyatām
snusyetām
snusyantām
Passive
Singular
Dual
Plural
First
snusyai
snusyāvahai
snusyāmahai
Second
snusyasva
snusyethām
snusyadhvam
Third
snusyatām
snusyetām
snusyantām
Future
Active
Singular
Dual
Plural
First
snosiṣyāmi
snosiṣyāvaḥ
snosiṣyāmaḥ
Second
snosiṣyasi
snosiṣyathaḥ
snosiṣyatha
Third
snosiṣyati
snosiṣyataḥ
snosiṣyanti
Middle
Singular
Dual
Plural
First
snosiṣye
snosiṣyāvahe
snosiṣyāmahe
Second
snosiṣyase
snosiṣyethe
snosiṣyadhve
Third
snosiṣyate
snosiṣyete
snosiṣyante
Future2
Active
Singular
Dual
Plural
First
snositāsmi
snositāsvaḥ
snositāsmaḥ
Second
snositāsi
snositāsthaḥ
snositāstha
Third
snositā
snositārau
snositāraḥ
Perfect
Active
Singular
Dual
Plural
First
suṣṇosa
suṣṇusiva
suṣṇusima
Second
suṣṇositha
suṣṇusathuḥ
suṣṇusa
Third
suṣṇosa
suṣṇusatuḥ
suṣṇusuḥ
Middle
Singular
Dual
Plural
First
suṣṇuse
suṣṇusivahe
suṣṇusimahe
Second
suṣṇusiṣe
suṣṇusāthe
suṣṇusidhve
Third
suṣṇuse
suṣṇusāte
suṣṇusire
Benedictive
Active
Singular
Dual
Plural
First
snuṣyāsam
snuṣyāsva
snuṣyāsma
Second
snuṣyāḥ
snuṣyāstam
snuṣyāsta
Third
snuṣyāt
snuṣyāstām
snuṣyāsuḥ
Participles
Past Passive Participle
snuṣṭa
m.
n.
snuṣṭā
f.
Past Active Participle
snuṣṭavat
m.
n.
snuṣṭavatī
f.
Present Active Participle
snusyat
m.
n.
snusyantī
f.
Present Middle Participle
snusyamāna
m.
n.
snusyamānā
f.
Present Passive Participle
snusyamāna
m.
n.
snusyamānā
f.
Future Active Participle
snosiṣyat
m.
n.
snosiṣyantī
f.
Future Middle Participle
snosiṣyamāṇa
m.
n.
snosiṣyamāṇā
f.
Future Passive Participle
snositavya
m.
n.
snositavyā
f.
Future Passive Participle
snoṣya
m.
n.
snoṣyā
f.
Future Passive Participle
snosanīya
m.
n.
snosanīyā
f.
Perfect Active Participle
suṣṇuṣvas
m.
n.
suṣṇusuṣī
f.
Perfect Middle Participle
suṣṇusāna
m.
n.
suṣṇusānā
f.
Indeclinable forms
Infinitive
snositum
Absolutive
snuṣṭvā
Absolutive
-snuṣya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024