Declension table of ?snosiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesnosiṣyamāṇaḥ snosiṣyamāṇau snosiṣyamāṇāḥ
Vocativesnosiṣyamāṇa snosiṣyamāṇau snosiṣyamāṇāḥ
Accusativesnosiṣyamāṇam snosiṣyamāṇau snosiṣyamāṇān
Instrumentalsnosiṣyamāṇena snosiṣyamāṇābhyām snosiṣyamāṇaiḥ snosiṣyamāṇebhiḥ
Dativesnosiṣyamāṇāya snosiṣyamāṇābhyām snosiṣyamāṇebhyaḥ
Ablativesnosiṣyamāṇāt snosiṣyamāṇābhyām snosiṣyamāṇebhyaḥ
Genitivesnosiṣyamāṇasya snosiṣyamāṇayoḥ snosiṣyamāṇānām
Locativesnosiṣyamāṇe snosiṣyamāṇayoḥ snosiṣyamāṇeṣu

Compound snosiṣyamāṇa -

Adverb -snosiṣyamāṇam -snosiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria