Declension table of ?suṣṇuṣvas

Deva

NeuterSingularDualPlural
Nominativesuṣṇuṣvat suṣṇuṣuṣī suṣṇuṣvāṃsi
Vocativesuṣṇuṣvat suṣṇuṣuṣī suṣṇuṣvāṃsi
Accusativesuṣṇuṣvat suṣṇuṣuṣī suṣṇuṣvāṃsi
Instrumentalsuṣṇuṣuṣā suṣṇuṣvadbhyām suṣṇuṣvadbhiḥ
Dativesuṣṇuṣuṣe suṣṇuṣvadbhyām suṣṇuṣvadbhyaḥ
Ablativesuṣṇuṣuṣaḥ suṣṇuṣvadbhyām suṣṇuṣvadbhyaḥ
Genitivesuṣṇuṣuṣaḥ suṣṇuṣuṣoḥ suṣṇuṣuṣām
Locativesuṣṇuṣuṣi suṣṇuṣuṣoḥ suṣṇuṣvatsu

Compound suṣṇuṣvat -

Adverb -suṣṇuṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria