Declension table of ?snosiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesnosiṣyamāṇam snosiṣyamāṇe snosiṣyamāṇāni
Vocativesnosiṣyamāṇa snosiṣyamāṇe snosiṣyamāṇāni
Accusativesnosiṣyamāṇam snosiṣyamāṇe snosiṣyamāṇāni
Instrumentalsnosiṣyamāṇena snosiṣyamāṇābhyām snosiṣyamāṇaiḥ
Dativesnosiṣyamāṇāya snosiṣyamāṇābhyām snosiṣyamāṇebhyaḥ
Ablativesnosiṣyamāṇāt snosiṣyamāṇābhyām snosiṣyamāṇebhyaḥ
Genitivesnosiṣyamāṇasya snosiṣyamāṇayoḥ snosiṣyamāṇānām
Locativesnosiṣyamāṇe snosiṣyamāṇayoḥ snosiṣyamāṇeṣu

Compound snosiṣyamāṇa -

Adverb -snosiṣyamāṇam -snosiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria