Declension table of ?snusyantī

Deva

FeminineSingularDualPlural
Nominativesnusyantī snusyantyau snusyantyaḥ
Vocativesnusyanti snusyantyau snusyantyaḥ
Accusativesnusyantīm snusyantyau snusyantīḥ
Instrumentalsnusyantyā snusyantībhyām snusyantībhiḥ
Dativesnusyantyai snusyantībhyām snusyantībhyaḥ
Ablativesnusyantyāḥ snusyantībhyām snusyantībhyaḥ
Genitivesnusyantyāḥ snusyantyoḥ snusyantīnām
Locativesnusyantyām snusyantyoḥ snusyantīṣu

Compound snusyanti - snusyantī -

Adverb -snusyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria