Declension table of ?suṣṇusuṣī

Deva

FeminineSingularDualPlural
Nominativesuṣṇusuṣī suṣṇusuṣyau suṣṇusuṣyaḥ
Vocativesuṣṇusuṣi suṣṇusuṣyau suṣṇusuṣyaḥ
Accusativesuṣṇusuṣīm suṣṇusuṣyau suṣṇusuṣīḥ
Instrumentalsuṣṇusuṣyā suṣṇusuṣībhyām suṣṇusuṣībhiḥ
Dativesuṣṇusuṣyai suṣṇusuṣībhyām suṣṇusuṣībhyaḥ
Ablativesuṣṇusuṣyāḥ suṣṇusuṣībhyām suṣṇusuṣībhyaḥ
Genitivesuṣṇusuṣyāḥ suṣṇusuṣyoḥ suṣṇusuṣīṇām
Locativesuṣṇusuṣyām suṣṇusuṣyoḥ suṣṇusuṣīṣu

Compound suṣṇusuṣi - suṣṇusuṣī -

Adverb -suṣṇusuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria