Declension table of ?snuṣṭavatī

Deva

FeminineSingularDualPlural
Nominativesnuṣṭavatī snuṣṭavatyau snuṣṭavatyaḥ
Vocativesnuṣṭavati snuṣṭavatyau snuṣṭavatyaḥ
Accusativesnuṣṭavatīm snuṣṭavatyau snuṣṭavatīḥ
Instrumentalsnuṣṭavatyā snuṣṭavatībhyām snuṣṭavatībhiḥ
Dativesnuṣṭavatyai snuṣṭavatībhyām snuṣṭavatībhyaḥ
Ablativesnuṣṭavatyāḥ snuṣṭavatībhyām snuṣṭavatībhyaḥ
Genitivesnuṣṭavatyāḥ snuṣṭavatyoḥ snuṣṭavatīnām
Locativesnuṣṭavatyām snuṣṭavatyoḥ snuṣṭavatīṣu

Compound snuṣṭavati - snuṣṭavatī -

Adverb -snuṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria