Declension table of ?snuṣṭa

Deva

NeuterSingularDualPlural
Nominativesnuṣṭam snuṣṭe snuṣṭāni
Vocativesnuṣṭa snuṣṭe snuṣṭāni
Accusativesnuṣṭam snuṣṭe snuṣṭāni
Instrumentalsnuṣṭena snuṣṭābhyām snuṣṭaiḥ
Dativesnuṣṭāya snuṣṭābhyām snuṣṭebhyaḥ
Ablativesnuṣṭāt snuṣṭābhyām snuṣṭebhyaḥ
Genitivesnuṣṭasya snuṣṭayoḥ snuṣṭānām
Locativesnuṣṭe snuṣṭayoḥ snuṣṭeṣu

Compound snuṣṭa -

Adverb -snuṣṭam -snuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria