Declension table of ?snosiṣyantī

Deva

FeminineSingularDualPlural
Nominativesnosiṣyantī snosiṣyantyau snosiṣyantyaḥ
Vocativesnosiṣyanti snosiṣyantyau snosiṣyantyaḥ
Accusativesnosiṣyantīm snosiṣyantyau snosiṣyantīḥ
Instrumentalsnosiṣyantyā snosiṣyantībhyām snosiṣyantībhiḥ
Dativesnosiṣyantyai snosiṣyantībhyām snosiṣyantībhyaḥ
Ablativesnosiṣyantyāḥ snosiṣyantībhyām snosiṣyantībhyaḥ
Genitivesnosiṣyantyāḥ snosiṣyantyoḥ snosiṣyantīnām
Locativesnosiṣyantyām snosiṣyantyoḥ snosiṣyantīṣu

Compound snosiṣyanti - snosiṣyantī -

Adverb -snosiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria