Declension table of ?snuṣṭa

Deva

MasculineSingularDualPlural
Nominativesnuṣṭaḥ snuṣṭau snuṣṭāḥ
Vocativesnuṣṭa snuṣṭau snuṣṭāḥ
Accusativesnuṣṭam snuṣṭau snuṣṭān
Instrumentalsnuṣṭena snuṣṭābhyām snuṣṭaiḥ snuṣṭebhiḥ
Dativesnuṣṭāya snuṣṭābhyām snuṣṭebhyaḥ
Ablativesnuṣṭāt snuṣṭābhyām snuṣṭebhyaḥ
Genitivesnuṣṭasya snuṣṭayoḥ snuṣṭānām
Locativesnuṣṭe snuṣṭayoḥ snuṣṭeṣu

Compound snuṣṭa -

Adverb -snuṣṭam -snuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria