Conjugation tables of ?niñj
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
niñjmi
niñjvaḥ
niñjmaḥ
Second
niṅkṣi
niṅkthaḥ
niṅktha
Third
niṅkti
niṅktaḥ
niñjanti
Middle
Singular
Dual
Plural
First
niñje
niñjvahe
niñjmahe
Second
niṅkṣe
niñjāthe
niṅgdhve
Third
niṅkte
niñjāte
niñjate
Passive
Singular
Dual
Plural
First
nijye
nijyāvahe
nijyāmahe
Second
nijyase
nijyethe
nijyadhve
Third
nijyate
nijyete
nijyante
Imperfect
Active
Singular
Dual
Plural
First
aniñjam
aniñjva
aniñjma
Second
aniṅ
aniṅktam
aniṅkta
Third
aniṅ
aniṅktām
aniñjan
Middle
Singular
Dual
Plural
First
aniñji
aniñjvahi
aniñjmahi
Second
aniṅkthāḥ
aniñjāthām
aniṅgdhvam
Third
aniṅkta
aniñjātām
aniñjata
Passive
Singular
Dual
Plural
First
anijye
anijyāvahi
anijyāmahi
Second
anijyathāḥ
anijyethām
anijyadhvam
Third
anijyata
anijyetām
anijyanta
Optative
Active
Singular
Dual
Plural
First
niñjyām
niñjyāva
niñjyāma
Second
niñjyāḥ
niñjyātam
niñjyāta
Third
niñjyāt
niñjyātām
niñjyuḥ
Middle
Singular
Dual
Plural
First
niñjīya
niñjīvahi
niñjīmahi
Second
niñjīthāḥ
niñjīyāthām
niñjīdhvam
Third
niñjīta
niñjīyātām
niñjīran
Passive
Singular
Dual
Plural
First
nijyeya
nijyevahi
nijyemahi
Second
nijyethāḥ
nijyeyāthām
nijyedhvam
Third
nijyeta
nijyeyātām
nijyeran
Imperative
Active
Singular
Dual
Plural
First
niñjāni
niñjāva
niñjāma
Second
niṅgdhi
niṅktam
niṅkta
Third
niṅktu
niṅktām
niñjantu
Middle
Singular
Dual
Plural
First
niñjai
niñjāvahai
niñjāmahai
Second
niṅkṣva
niñjāthām
niṅgdhvam
Third
niṅktām
niñjātām
niñjatām
Passive
Singular
Dual
Plural
First
nijyai
nijyāvahai
nijyāmahai
Second
nijyasva
nijyethām
nijyadhvam
Third
nijyatām
nijyetām
nijyantām
Future
Active
Singular
Dual
Plural
First
niñjiṣyāmi
niñjiṣyāvaḥ
niñjiṣyāmaḥ
Second
niñjiṣyasi
niñjiṣyathaḥ
niñjiṣyatha
Third
niñjiṣyati
niñjiṣyataḥ
niñjiṣyanti
Middle
Singular
Dual
Plural
First
niñjiṣye
niñjiṣyāvahe
niñjiṣyāmahe
Second
niñjiṣyase
niñjiṣyethe
niñjiṣyadhve
Third
niñjiṣyate
niñjiṣyete
niñjiṣyante
Future2
Active
Singular
Dual
Plural
First
niñjitāsmi
niñjitāsvaḥ
niñjitāsmaḥ
Second
niñjitāsi
niñjitāsthaḥ
niñjitāstha
Third
niñjitā
niñjitārau
niñjitāraḥ
Perfect
Active
Singular
Dual
Plural
First
niniñja
niniñjiva
niniñjima
Second
niniñjitha
niniñjathuḥ
niniñja
Third
niniñja
niniñjatuḥ
niniñjuḥ
Middle
Singular
Dual
Plural
First
niniñje
niniñjivahe
niniñjimahe
Second
niniñjiṣe
niniñjāthe
niniñjidhve
Third
niniñje
niniñjāte
niniñjire
Benedictive
Active
Singular
Dual
Plural
First
nijyāsam
nijyāsva
nijyāsma
Second
nijyāḥ
nijyāstam
nijyāsta
Third
nijyāt
nijyāstām
nijyāsuḥ
Participles
Past Passive Participle
niñjita
m.
n.
niñjitā
f.
Past Active Participle
niñjitavat
m.
n.
niñjitavatī
f.
Present Active Participle
niñjat
m.
n.
niñjatī
f.
Present Middle Participle
niñjāna
m.
n.
niñjānā
f.
Present Passive Participle
nijyamāna
m.
n.
nijyamānā
f.
Future Active Participle
niñjiṣyat
m.
n.
niñjiṣyantī
f.
Future Middle Participle
niñjiṣyamāṇa
m.
n.
niñjiṣyamāṇā
f.
Future Passive Participle
niñjitavya
m.
n.
niñjitavyā
f.
Future Passive Participle
niṅgya
m.
n.
niṅgyā
f.
Future Passive Participle
niñjanīya
m.
n.
niñjanīyā
f.
Perfect Active Participle
niniñjvas
m.
n.
niniñjuṣī
f.
Perfect Middle Participle
niniñjāna
m.
n.
niniñjānā
f.
Indeclinable forms
Infinitive
niñjitum
Absolutive
niñjitvā
Absolutive
-nijya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025