Conjugation tables of
tantra
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
tantrayāmi
tantrayāvaḥ
tantrayāmaḥ
Second
tantrayasi
tantrayathaḥ
tantrayatha
Third
tantrayati
tantrayataḥ
tantrayanti
Passive
Singular
Dual
Plural
First
tantrye
tantryāvahe
tantryāmahe
Second
tantryase
tantryethe
tantryadhve
Third
tantryate
tantryete
tantryante
Imperfect
Active
Singular
Dual
Plural
First
atantrayam
atantrayāva
atantrayāma
Second
atantrayaḥ
atantrayatam
atantrayata
Third
atantrayat
atantrayatām
atantrayan
Passive
Singular
Dual
Plural
First
atantrye
atantryāvahi
atantryāmahi
Second
atantryathāḥ
atantryethām
atantryadhvam
Third
atantryata
atantryetām
atantryanta
Optative
Active
Singular
Dual
Plural
First
tantrayeyam
tantrayeva
tantrayema
Second
tantrayeḥ
tantrayetam
tantrayeta
Third
tantrayet
tantrayetām
tantrayeyuḥ
Passive
Singular
Dual
Plural
First
tantryeya
tantryevahi
tantryemahi
Second
tantryethāḥ
tantryeyāthām
tantryedhvam
Third
tantryeta
tantryeyātām
tantryeran
Imperative
Active
Singular
Dual
Plural
First
tantrayāṇi
tantrayāva
tantrayāma
Second
tantraya
tantrayatam
tantrayata
Third
tantrayatu
tantrayatām
tantrayantu
Passive
Singular
Dual
Plural
First
tantryai
tantryāvahai
tantryāmahai
Second
tantryasva
tantryethām
tantryadhvam
Third
tantryatām
tantryetām
tantryantām
Future
Active
Singular
Dual
Plural
First
tantrayiṣyāmi
tantrayiṣyāvaḥ
tantrayiṣyāmaḥ
Second
tantrayiṣyasi
tantrayiṣyathaḥ
tantrayiṣyatha
Third
tantrayiṣyati
tantrayiṣyataḥ
tantrayiṣyanti
Middle
Singular
Dual
Plural
First
tantrayiṣye
tantrayiṣyāvahe
tantrayiṣyāmahe
Second
tantrayiṣyase
tantrayiṣyethe
tantrayiṣyadhve
Third
tantrayiṣyate
tantrayiṣyete
tantrayiṣyante
Future2
Active
Singular
Dual
Plural
First
tantrayitāsmi
tantrayitāsvaḥ
tantrayitāsmaḥ
Second
tantrayitāsi
tantrayitāsthaḥ
tantrayitāstha
Third
tantrayitā
tantrayitārau
tantrayitāraḥ
Participles
Past Passive Participle
tantrita
m.
n.
tantritā
f.
Past Active Participle
tantritavat
m.
n.
tantritavatī
f.
Present Active Participle
tantrayat
m.
n.
tantrayantī
f.
Present Passive Participle
tantryamāṇa
m.
n.
tantryamāṇā
f.
Future Active Participle
tantrayiṣyat
m.
n.
tantrayiṣyantī
f.
Future Middle Participle
tantrayiṣyamāṇa
m.
n.
tantrayiṣyamāṇā
f.
Future Passive Participle
tantrayitavya
m.
n.
tantrayitavyā
f.
Future Passive Participle
tantrya
m.
n.
tantryā
f.
Future Passive Participle
tantraṇīya
m.
n.
tantraṇīyā
f.
Indeclinable forms
Infinitive
tantrayitum
Absolutive
tantrayitvā
Periphrastic Perfect
tantrayām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025