Declension table of ?tantritavat

Deva

MasculineSingularDualPlural
Nominativetantritavān tantritavantau tantritavantaḥ
Vocativetantritavan tantritavantau tantritavantaḥ
Accusativetantritavantam tantritavantau tantritavataḥ
Instrumentaltantritavatā tantritavadbhyām tantritavadbhiḥ
Dativetantritavate tantritavadbhyām tantritavadbhyaḥ
Ablativetantritavataḥ tantritavadbhyām tantritavadbhyaḥ
Genitivetantritavataḥ tantritavatoḥ tantritavatām
Locativetantritavati tantritavatoḥ tantritavatsu

Compound tantritavat -

Adverb -tantritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria