Declension table of ?tantrayiṣyat

Deva

MasculineSingularDualPlural
Nominativetantrayiṣyan tantrayiṣyantau tantrayiṣyantaḥ
Vocativetantrayiṣyan tantrayiṣyantau tantrayiṣyantaḥ
Accusativetantrayiṣyantam tantrayiṣyantau tantrayiṣyataḥ
Instrumentaltantrayiṣyatā tantrayiṣyadbhyām tantrayiṣyadbhiḥ
Dativetantrayiṣyate tantrayiṣyadbhyām tantrayiṣyadbhyaḥ
Ablativetantrayiṣyataḥ tantrayiṣyadbhyām tantrayiṣyadbhyaḥ
Genitivetantrayiṣyataḥ tantrayiṣyatoḥ tantrayiṣyatām
Locativetantrayiṣyati tantrayiṣyatoḥ tantrayiṣyatsu

Compound tantrayiṣyat -

Adverb -tantrayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria