Declension table of ?tantritavatī

Deva

FeminineSingularDualPlural
Nominativetantritavatī tantritavatyau tantritavatyaḥ
Vocativetantritavati tantritavatyau tantritavatyaḥ
Accusativetantritavatīm tantritavatyau tantritavatīḥ
Instrumentaltantritavatyā tantritavatībhyām tantritavatībhiḥ
Dativetantritavatyai tantritavatībhyām tantritavatībhyaḥ
Ablativetantritavatyāḥ tantritavatībhyām tantritavatībhyaḥ
Genitivetantritavatyāḥ tantritavatyoḥ tantritavatīnām
Locativetantritavatyām tantritavatyoḥ tantritavatīṣu

Compound tantritavati - tantritavatī -

Adverb -tantritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria