Declension table of ?tantryamāṇa

Deva

MasculineSingularDualPlural
Nominativetantryamāṇaḥ tantryamāṇau tantryamāṇāḥ
Vocativetantryamāṇa tantryamāṇau tantryamāṇāḥ
Accusativetantryamāṇam tantryamāṇau tantryamāṇān
Instrumentaltantryamāṇena tantryamāṇābhyām tantryamāṇaiḥ tantryamāṇebhiḥ
Dativetantryamāṇāya tantryamāṇābhyām tantryamāṇebhyaḥ
Ablativetantryamāṇāt tantryamāṇābhyām tantryamāṇebhyaḥ
Genitivetantryamāṇasya tantryamāṇayoḥ tantryamāṇānām
Locativetantryamāṇe tantryamāṇayoḥ tantryamāṇeṣu

Compound tantryamāṇa -

Adverb -tantryamāṇam -tantryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria