Declension table of ?tantrayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetantrayiṣyamāṇā tantrayiṣyamāṇe tantrayiṣyamāṇāḥ
Vocativetantrayiṣyamāṇe tantrayiṣyamāṇe tantrayiṣyamāṇāḥ
Accusativetantrayiṣyamāṇām tantrayiṣyamāṇe tantrayiṣyamāṇāḥ
Instrumentaltantrayiṣyamāṇayā tantrayiṣyamāṇābhyām tantrayiṣyamāṇābhiḥ
Dativetantrayiṣyamāṇāyai tantrayiṣyamāṇābhyām tantrayiṣyamāṇābhyaḥ
Ablativetantrayiṣyamāṇāyāḥ tantrayiṣyamāṇābhyām tantrayiṣyamāṇābhyaḥ
Genitivetantrayiṣyamāṇāyāḥ tantrayiṣyamāṇayoḥ tantrayiṣyamāṇānām
Locativetantrayiṣyamāṇāyām tantrayiṣyamāṇayoḥ tantrayiṣyamāṇāsu

Adverb -tantrayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria