Declension table of ?tantryamāṇā

Deva

FeminineSingularDualPlural
Nominativetantryamāṇā tantryamāṇe tantryamāṇāḥ
Vocativetantryamāṇe tantryamāṇe tantryamāṇāḥ
Accusativetantryamāṇām tantryamāṇe tantryamāṇāḥ
Instrumentaltantryamāṇayā tantryamāṇābhyām tantryamāṇābhiḥ
Dativetantryamāṇāyai tantryamāṇābhyām tantryamāṇābhyaḥ
Ablativetantryamāṇāyāḥ tantryamāṇābhyām tantryamāṇābhyaḥ
Genitivetantryamāṇāyāḥ tantryamāṇayoḥ tantryamāṇānām
Locativetantryamāṇāyām tantryamāṇayoḥ tantryamāṇāsu

Adverb -tantryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria