Declension table of ?tantrayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetantrayiṣyamāṇam tantrayiṣyamāṇe tantrayiṣyamāṇāni
Vocativetantrayiṣyamāṇa tantrayiṣyamāṇe tantrayiṣyamāṇāni
Accusativetantrayiṣyamāṇam tantrayiṣyamāṇe tantrayiṣyamāṇāni
Instrumentaltantrayiṣyamāṇena tantrayiṣyamāṇābhyām tantrayiṣyamāṇaiḥ
Dativetantrayiṣyamāṇāya tantrayiṣyamāṇābhyām tantrayiṣyamāṇebhyaḥ
Ablativetantrayiṣyamāṇāt tantrayiṣyamāṇābhyām tantrayiṣyamāṇebhyaḥ
Genitivetantrayiṣyamāṇasya tantrayiṣyamāṇayoḥ tantrayiṣyamāṇānām
Locativetantrayiṣyamāṇe tantrayiṣyamāṇayoḥ tantrayiṣyamāṇeṣu

Compound tantrayiṣyamāṇa -

Adverb -tantrayiṣyamāṇam -tantrayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria